SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १४४ ] [ तत्त्वबोधिनोविवृतिविभूषितम् अथ प्रकारान्तरेण तदाह 46 अहवा पच्चुप्पन्नो रिउ सुत्तस्साऽविसेसिओ चैव । कुम्भो विसेमिययरो सम्भावाईहिं सदस्स || सम्भावाऽसम्भावोभयप्पिओ स परपज्जओभओ । कुम्भाऽ-कुम्भा-ऽवत्तव्त्रोभयरूवाइभेओ सो " | [ विशेषावश्यकभाष्यगाथे- २२३१, २२३२ ] अथवा प्रत्युत्पन्न ऋजुसूत्र स्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः || तथाहि - स्वपर्यायैः परपर्यायैरुभय पर्यायैर्वाऽर्पितः - विशेषितः, कुम्भाऽकुम्भाऽवक्तव्योभयरूपादिभेदो भवति, सप्तभङ्गीं प्रतिपद्यत प्रकारान्तरेण विशेषिततरत्वमृजुसूत्राच्छब्दस्य भाष्योपदर्शितं 'तद्भाष्यमवतार्थोल्लिख्याऽऽवेदयति- अथेति । ' अहवा इति- अथवा 'प्रत्युत्पन्न ऋजुसूत्रस्याऽविशेषित एव कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य । सद्भावा ऽसद्भावोभयार्पितः स्व-परपर्यवोभयतः । 'कुम्भा कुम्भाऽवक्तव्योभयरूपादिभेदः सः " ॥ इति संस्कृतम् । क्रमेतद्भाष्यगाथाद्वयं विवृणोति- अथवेति । 'ऋजुसूत्रस्थ इत्यस्य 'अभिनेतः' इत्यनेनान्वयः । 'शब्दनयस्य' इत्यस्यापि 'अभिमतः ' इत्यनेनान्वयः । स एव प्रत्युत्पन्नघट एव । अनयोः ऋजुसूत्र · शब्दनययोः । 'पतावता प्रथमगाथार्थो व्यावर्णितः ॥ 6 , सद्भावादिभिर्विशेषिततरत्वं कुम्भस्य यच्छन्दयाभिप्रतं तद्भा'बनप्रत्यलद्वितीयगाथार्थभावनां करोति तथाहीत्यादिना । स्वपर्यायैरितिस्वगतपर्यायैरपितो घटः सद्भावेनाऽर्पित सन् 'कुम्भः' इति भण्यते, " स्यादर्श कुम्भ एव इति तद्वचनम्, सप्तभङ्गया महावाक्यरूपाया
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy