SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ १११. स्यैवोत्पादकत्वं युक्तमित्यपि नापेशलं वचः, अन्वयिद्रव्याभावे मनस्कारस्यैवान्त्यक्षणस्थस्य चक्षुर्विज्ञानं प्रत्युपादानत्वं न रूपादेरित्यत्र विनिगमकाऽभावात् , व्यावहारिकाऽन्वय-व्यतिरेकदशनस्य मनस्कारादाविव रूपादावपि तुल्यत्वात् । ___एतेन ' कुर्वद्रपत्वेनैव हेतुत्वं कारणत्वेनैव च कार्योत्पत्तिव्याप्यत्वम्' इत्यपास्तम् , कुर्वद्रूपत्वस्य जातिरूपस्या नभ्युपगमात् , रादिति निषेधहेतुमुपदर्शयति अन्वयिद्रव्याभाव इति । ___एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन अन्वयिद्रव्याs-. भावे मनस्कारस्येव ज्ञानादिकं प्रति रूपादेरप्युपादानत्वप्रसङ्गेन । 'कुर्वद्रूपत्वे व ' इत्येवकारेण दण्डत्वादिना कारणत्वस्य व्यवच्छेदः, दण्डत्वादिना कारणत्वे दण्डादिसत्त्वेऽपि कारणान्तराभावे कार्यानुत्पत्त्या 'यदा दण्डादिकारणं तदा घटादिकार्योत्पत्तिः' इत्यविना. भावोन सम्भवति,किन्तु 'यदा यावद्दण्डादिकारणलक्षणसामग्री तदा घटादिकार्यम्' इत्येवाविनाभावः, कुर्वद्रपत्वेन कारणत्वे तु यदैकस्थापि कुर्वपात्मककारणस्य समवधानं तदा कार्योत्पत्तिर्भवत्येवेति यदा यस्य कारणं तदा तस्योत्पत्तिः' इत्येवं कारणत्वेन कार्योत्पत्तित्वेन व्याप्यव्यापकभावसम्भवात् कारणकूटत्वलक्षणसामग्रीत्वेन न कार्यव्याप्यत्वमित्याशयः। 'एतेन ' इत्यतिदिष्टं वक्ष्यमाण हेत्वन्तरमप्याह-कुर्वद्रूपत्वस्येति । जातिरूपं कुर्वद्रपत्वं कारणतावच्छेदकम् ? अतद्वयावृत्तिरूपं वा ?, तत्राद्यं न सम्भवति-अङ्करकुर्वपत्वं सामग्रीमध्यमध्यासीने शालिबीजे यवादिबीजे चाङ्गीक्रियते भवद्भिः, तथा च शालित्वाऽभाववति कुर्वपात्मके यवादिबीजेऽङ्कुरकुर्वत्त्वम् , तदभाववति कुसूलस्थशालो शालित्वम् , सामग्रीमध्यमध्यासीने च शालित्वमङ्कुरकुर्वत्वं चेत्येवं शालित्वादिना सार्यात् । एतेन बीजत्वयाप्यं शालिबीजादिगतं कुर्वद्रपत्व
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy