SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १०८ ] [ तत्त्वबोधिनी विवृतिविभूषितम् तीति वक्तुं युक्तम् , रूपज्ञानादीनां ज्ञानरूपादिजन्यत्वेन ज्ञानरूपादित्वापत्तेः। न चावान्तरकारणविशेषात् कार्यविशेषः, तथाहि-चक्षुरूपालोकमनस्कारादिषु विज्ञानादिकार्योत्पादकेषु मनस्कारो विज्ञानमुपादानत्वेन जनयति, शेषकार्याणि सहकारित्वेन, एवं रूपादिकमपि रूपादिकमुपादानत्वेन, शेषाणि सहकारित्वेज्ञानजन्यत्वेन ज्ञानात्मकं स्यात् , एवं रूपजन्यत्वेन रूपं यथा रूपस्वरूपं तथा ज्ञानमपि रूपजन्यत्वेन रूपस्वरूपं स्यादिति निषेधहेतुमुपदर्शयति-रूपज्ञानादीनामिति । यद्यपि रूपज्ञानादिसामग्री रूपज्ञानादिसामग्रीजन्येति सामग्रीघटकरूपादिजन्यत्वं ज्ञानादीनामपि, एवं सामग्रीघटकशानादिजन्यत्वं रूपादीनामपि, तथाऽपि रूपादिकं प्रति रूपादिकमुपादानविधया कारणम् , ज्ञानादिकं च सहकारिविधया कारणम् , एवं ज्ञानादिकं प्रति ज्ञानादिकमुपादानतया कारणम् , रूपादिकं च सहकारितया कारणम् , तथा चोपादानजातीयमेव कार्य भवति न सहकारिजातीयमिति रूपादे रूपाद्यात्मकत्वमेव शानादेश्च झानादिरूपत्वमवेत्यवान्तरकारणविशेषात् कार्यविशेषो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेतिअस्य ‘वाच्यम्' इति परेणान्वयः। अवान्तरकारणविशेषमुपदर्शयति-तथाहीति-मनस्कारश्चित्तस्यैव कार्योन्मुखोऽवस्थाविशेषः, अवस्थाविशेषापनं चित्तमेव वा, स च विज्ञानं प्रत्युपादानकारणं कार्यान्तराणि प्रति तु सहकारिकारणम् , एवं रूपादिकमपि रूपादिकं प्रत्युपादानकारणं शेषकार्याणि प्रति तु सहकारिकारणमिति ज्ञानादिकार्यजनने मनस्कार उपादानतया निविष्टः, रूपादिकं तु सहकारितया निविष्टं सामग्रयाम् , एवं रूपादिकार्यजनने मनस्कारः सहकारितया रूपादिकमुपादानतया निविष्टमित्येकस्या अपि सामप्रयाः स्वभावमेदाद् भेद इति तजन्यानां कार्याणामपि स्वभावभेद इति न रूपज्ञानादीनां ज्ञानरूपादित्वप्रसङ्ग इति शङ्काऽभि
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy