SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विषयाः - हेतुनिकरप्रतिपादिका सव्याख्या "भेदानां परिमाणात्" इति कारिका दर्शिता । ३३० अशुद्धद्रव्यार्थिकव्यव हारनयप्रवृत्त साङ्ख्यi दर्शनस्येति । ३३१ साङ्ख्यदर्शनस्य विचारांसहत्वेन मिथ्यात्व प्ररूपणम् । ३३२ तत्र महदादीनां प्रकृत्या सह भेद्रका ई कारणभावासंभवात् " मूलप्रकृतिर विकृतिः " पृ. पं. ३३६. '३३६- १२ ३३६ १२ इत्याद्ययुक्तम् । ३३३ "यदेव दधि तत् ३३८ युक्तम् । ३३५ प्रधनादिभ्यो महदाशुत्पत्तिक्रमस्याप्रामाणिकत्वं. व्यवस्थापितम् । क्षीरम्" इत्याद्युपहासवचनोदृङ्कनम् । ३३४ " हेतुमदनित्यमव्यापि” ३३९ इत्यादिकारिकोकमपि हेतुमत्त्वादियुक्त व्यक्तस्य तदुद्वैपरीत्यमव्यक्तस्येत्य २९ • अङ्काः विषयाः ३३६ साङ्ख्यस्य परिणाम वाद आशङ्कय प्रतिक्षिप्तो विस्तरतः । ३३७ असदकरणादितते यथाऽसत्कार्यवादप्रतिक्षेपस्तथा सदकरणादितः सत्कार्यवादप्रतिक्षेपो पीत्युपपाद्य दर्शितः । ३३८ संशयविपर्ययनिवर्तकत्वान्निश्चयजनकत्वाद् पृ.पं. ३४०. ४ ३४६ ८ ३५३ वा साधनं सफलं सत्कार्यवादे तन्न सम्भवतीति । ३३९ अभिव्यञ्जकतया साधन - ३५५ प्रयोगस्य साफल्यमित्यु - च्छृङ्खलसाङ्ख्यमतमपाकृतम्, स्याद्वादश्चात्र निगमितः । ३४० असत्कार्यवादिनः कार- ३५७ णतां प्रतिनियतशत्यसम्भवाशङ्कय “अवधी-नामनिष्पत्तेः” इतिप्राचीनवचनसंवादो दर्शितः । ३४१ अवधीनाम निष्पत्तौ ३५८ ४ व्यपदेशासम्भवेऽपि जन्य : १ जनकवस्तुस्वरूपमसत्कार्यवादेऽप्युपपन्नमित्युक्त शङ्काप्रति विधानम् E
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy