SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ र्भावः। मङ्काः विषयाः पृ. पं. बङ्काः विषयाः पृ. ए. इत्यादि पद्यद्वयं दर्शितम्। स्वरूपाण्यपि उक्तानि । २१० आवरणकृतं चात्मनः २२० २ २१७ ज्ञानेन्द्रियपञ्चकस्य २२३ १ कतत्वादिकम् । आकाशादीनां सात्त्वि२११ विक्षेपशक्तिश्चावृते २२० ३ कांशेभ्यो व्यस्तेभ्यो चैतन्ये गगनादि भवनमुक्तम्। प्रपञ्चोत्पादनसामर्थ्यम्। २१८ निश्चयविकल्पसङ्कल्पा- २२३ २ शक्तिद्वयवदज्ञानोपहित-२२१ १ मकवृत्त्योः बुद्धिमनसोः चेतन्यं स्वप्रधानतया गगनादिगतसात्त्विनिमित्तम् , स्त्रोपाधि कांशेभ्यो मिलितेभ्यः प्रधानतया चोपादान उत्पत्तिदर्शिता, तयोरेव मिति दर्शितम्। च चित्ताहकारयोरन्त२१३ तमःप्रधानशक्तिमद- २२१ २ २१९ टीकायां चतुर्विधान्तः- २२३ १४ ज्ञानोपहितचैतन्यादाकाशम् , आकाश द् करणप्रतिपादकेन वायुः, वायोः अमिः, “ मनोबुद्धिरहङ्कारः" अग्नेः आपः, अद्भ्यः इत्यादिवचनेन विरो धस्य निरास आवेदितः। पृथिवी चोत्पद्यते इति सृष्टिप्रक्रिया वर्णिता। ज्ञानेन्द्रियैः सहिता २२४ , २१४ “ततः सत्यवतः २२१ ६ बुद्धिः विज्ञानमयकोशो क यात्" इति लिङ्ग व्यावहारिको जीवः, वचनं लिजशरीरावेदकं कर्मेन्द्रियसहितं मनो टीकायां दर्शितम् । मनोमयकोशः, कर्मेन्द्रि२१५ उत्तेभ्योऽपञ्चीकृतभूते- २२२ ३ याणि वागादीनि पञ्चाभ्यो लिङ्गशरीरस्थूल काशादीनां रजोंशेभ्यो भूत.नामुत्पत्तिर्दर्शिता। व्यस्तेभ्यः पृथक् पृथक् २१६ लिङ्गशरीरसप्तदशावय- २२२ ४ । उत्पद्यन्ते, प्राणादयः वानां ज्ञानेन्द्रियादीनां पच वायवः। २२०.
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy