SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ HD . - मका विषयाः पृ. पं... अङ्काः विषया , पृ. 4. ... अयोगव्यवच्छेदानुप मात्रपरिशेषः, अत्र च । पन्नतापि अत्र "दोहिं . " कुंभोभावाऽणना". विणएहि वीय” इत्यादि इति "चूओ वणस्सइ. सम्मतिगाथ व्याख्या- .. च्चिय" इति भाष्य- . नतोऽवसेया इत्युपदेशश्च। गाथाद्वयसम्वादकम्। १८८ तद्व्याख्यानं टीकायां २०६ ६ १९५ सत्तायाः सर्वपदार्था- २१४ दर्शितम् । ..... व्यभिचारादेव “यत्र१८९ नैगमनयनिरूपण- २०७१ विशेषक्रियान श्रूयते" समाप्तिप्रदर्शनं पथेन। .. इति शाब्दिकवचन: १९० संग्रहनयनिरूपणे २०७ ३ सङ्गतिः , तदेव पारसंग्रहनयलक्षणं तमि-.. मार्थिकं, व्यभिचरितत्वरुक्तिश्च तत्प्रतिपादक- . पारमार्थिकम्। ... मागमवचनम्। . १९६ सङ्ग्रहनयानुयायिनाम् २१२ . १९१ तत्त्वबोधिनीविधृतिकृतः २०७ १२ “अस्त्यर्थः सर्वशब्दाप्रन्थप्राशस्त्यावबोधक ., नाम्" इत्यादि पद्यपद्यद्वयम् । --. ... द्वयं दर्शितम्। . .. १९२ “सङ्ग्रहीतपिण्डा) २०८ १ १९७ सङ्ग्रहनयसमुत्थं २१२६ संग्रहवचनम्" इत्या-. . . . . . वेदान्तदर्शनम् ।। गमार्थकथनम् । ... १९८ वेदान्तदर्शने सच्चिदा- २१३ . १९३ सन्मात्रस्यैव शब्द...२०९ नन्दाद्वयं ब्रह्मैव वस्तु विषयत्वेन प्रत्यक्षविषय अज्ञानाद्यवस्तु, तत्र त्वेन च तात्त्विकत्वं अज्ञानमनिर्वचनीयं । भेदप्रतिभासस्य च त्रिगुणात्मकं भावरूपम्, असत्यत्वम् । अनुभवागमसिद्धम् । १९४ घटपटादीनां भावान्यत्वे २०९ ४ । १९९ अज्ञानं समष्टिरूपेण २१५ २ खरविषाणतुल्यत्वं तद. एकम् , व्यष्टिरूपेण नन्यत्वे च सामान्य- ... अनेकम् , तत्र समष्टि
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy