SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पादनम् । अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. पर्यायार्थिकः सः। । ११८ अन्यैस्तु परमाणुप्रभवं १०८ १ ११२ नैगमस्य शुद्धाशुद्ध- १०४ ४ ।। जगदभ्युपगतं तत्राद्रव्यास्तिकत्वेन सङ्ग्रह प्यनेकेऽभ्युपगमप्रकाराः। व्यवहारयोरेवान्तर्भावो ११९ कैश्चित् स्वभाव काल- १०८ ४ न पृथग्नयतया सम्मतौ यदृच्छादिवादाः समास दर्शितः इत्यवगतये श्रिताः, टीकायां तदुपद्रव्यार्थिकविभजनपरा सम्मतिगाथा दर्शिता १२० कारणं नित्यं कार्यम- १०९ २ तव्याख्या च। नित्यमिति द्वैताभ्युप११३ पृथक्तया नैगमनया- १०५ ९ गमः केषाञ्चित् । भ्युपगन्तारः प्रतिपतृ १२१ अनित्यमपि कार्य १०९ ३ भेदाद् नानावद् अभि नियमेन स्वरूपमपि प्रायमामनन्ति। ११४ एके “पुरुष एवेदं १०५ १० त्यजति नवेति भेदाभ्युपगमः। सर्वम्" इत्यादि स्वी १२२ एवं मूतैरेव मूर्तमारकुक्ते। भ्यते इत्याद्यनेकधा ११५ तदाश्रित्य ऊर्ध्वमूल- १०६ १ निगमार्थः सम्मतिवृत्तौ। मित्यादिगीतावचनम् , १२३ एतन्नयावलम्बनप्रवृत्त- ११० ॥ टी. तद्व्याख्यानं च। वैशेषिकदर्शनमते ११६ पुरुषाभ्युपगमेऽपि १०६ १ द्रव्यादयः षट्पदार्थाः अनेकाभ्युपगमप्रकार: द्रव्यादीनां षण्णां क्रमेण प्रतिपत्तृणाम् । विभजनम् । ११७ अपरैस्तु प्रधानकारणकं १०५ ५ १२४ द्रव्यत्वजातिसाधक- ११० २० जगदभ्युपगतम्, प्रमाणोपदर्शनम् । तत्रापि कैश्चित् सेश्वर १२५ नवैव द्रव्याणीतित्येव- १९१ १९ निरीश्वरभेदोऽभ्युपगतः । कारेण तमः सुवर्णा
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy