SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ १२३ " कूलशक्तेरवश्यं स्वीकार्यत्वात् । न च तव शक्तिविशेष प्रयोजनकाद दृष्टविशेषादेवोद्भूतरूपादिसम्भवः, परिणामवादे तथा तथापरिणतस्वकारणादेव शक्त्युत्पत्तेरभ्युपगमात् तत्रादृष्टविशेष हेतुत्वा कल्पनात्, न कत्वादित्यर्थः । ननु येष्वेव परमाणुष्वनुद्भूतरूप जननशक्तिस्तेष्वेव परमाणु कदाचिदुद्भूतरूपजननशक्तिरित्येतदर्थं तादृशश के विशेषजनको विशेषः शक्तिवादिभिरवश्यमभ्युपगन्तव्यः तथा चाडविशेषाभ्युपगमस्यावश्यकत्वे तादृशादविशेषसहकृतेभ्यः पर माणुभ्य एवोद्धृतरूपादेयतः अलभतिरिकशक्तिविशेषकल्पनयेत्या प्रतिक्षिपति - न चेति । तव शक्त्यभ्युपगन्तुः अभिमताद्' इति शेषः, तस्य ' अहविशेषाद्' इत्यनेनान्वयः । प्रतिक्षेपे हेतुमाह- परिणामवार इति । त- तत्तच्छतिजननस्वभावतयेत्यर्थः । तत्र शक्त्युत्पत्ती, बैजात्वरूपविशेषोऽपि साङ्कयन्न सम्भवतीत्याह - चेति- अपाकजजलादिगतानुभूतरूपादिक प्रति अष्टविशेषस्य पुण्यत्वेन कारणत्वं न सम्भवति, यत्र न पुण्याद तारारूपाद्युत्पत्तिः किन्तु पापदेव तत्र व्यभिचारेण ताशरूपादिनिष्टकार्यतानिरूपितकारणताया अवच्छेदकत्वस्य पुण्यत्वेऽभावात्, नाऽपि पापत्वेन यत्र पुण्यात ताट्शरूपायुत्पत्तिस्तत्र व्यभिचारेण तारारूपादिनिष्टकार्यतानिरूषितकारणताया अवच्छेदकत्वाऽसम्भवात्, नाऽपि पुण्यविशेष पापविशेषसाधारण जात्यविशेषेण तयोस्तथा कारणः सम्भवति, पुण्यत्वाऽभाववति निरुक्तरूपविशेषजनक पापविशेषे निरुक्त जात्यस्य तादृावैजात्याऽभाववति कार्यान्तरजनक पुण्यविशेषे पुण्यत्वस्य सत्खेन तयोः परस्पराऽभावसामानाधिकरण्यम्, पुण्यविशेषे च निरुक्तरूपादिजनके ताहराब्जात्यस्य पुण्यत्वस्य च सत्त्वेन सामानाधिकरण्यमित्येवं पुण्यत्वेन समयुक्तदिशा पापत्वेनाऽपि समं साङ्कर्यात् तादृशवैजात्यस्यैवाऽसि प्रेरित्यर्थः । ननु मास्त्वदृष्टविशेषः, एवमपि शक्तिविशेषो नोक्तनियमानुरोधेन कल्पनीयः, यस्यावयविनोऽवयवे उद्भूतरूपादिकं तत्रावय " 2
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy