SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रमामनयतत्त्वालोकालङ्कारः । विरुद्वयोधर्म्मयोरेकधर्म्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वाद: ॥१॥ प्रारम्भकश्चात्र विजिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥ स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छ्रजिगीषुः ॥ ३॥ तथैवं तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥४॥ अयं च द्वेधा स्वात्मनि परत्र च ॥ ५॥ आद्यः शिष्यादिः ॥ ६॥ ३९ द्वितीयो गुर्वादिः ॥ ७ ॥ यं द्विविधः क्षायोपशमिकज्ञानशाली केवली प्व ॥ ८॥ एतेन प्रत्यारम्भकोपि व्याख्यातः ॥ ९॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एवान्यतमस्याप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥ १० ॥ द्वितीये तृतीयस्य कदाचिद् द्व्यङ्गः कदाचिद् व्यङ्गः११ तत्रैव द्वयङ्गस्तुरीयस्य ॥ १२ ॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ तुरीये प्रथमादीनामेवम् ॥ १४ ॥ -
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy