SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकाळङ्कारः । ३५ गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ धर्माधर्माकाशकालपुद् गलजीवद्रव्याणामैक्यं द्रव्य त्वाभेदादित्यादिर्यथा ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निहुवानस्तदा जासः ॥ २१ ॥ यथा द्रव्यत्वमेव तत्त्वं, ततोर्थान्तरभूतानां द्रव्याणामनुपलब्धेः ॥ २२ ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ यथा यत्सत्तद् द्रव्यं पर्यायोवेत्यादि ॥ २४ ॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥ यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्द्धा ऋजुसूत्रः शब्दः, समभिरूढ एवंभूतश्च ॥ २७ ॥ ऋजु वर्त्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्ननिप्राय विशेष ऋजुसूत्रः ॥ २८ ॥ "
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy