SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३२ प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्यतिरेकः॥ ७८॥७॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथा काशमिति विपरीतव्यतिरेकः ॥ ७९ ॥९॥ उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८ ॥ यथा परिणामीशब्दः कृतकत्वात् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति च ॥ ८ ॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥३॥ यथा मेकलकन्यकायाः कुले तालहिंतालयोर्मुलेसुलभाः पिण्मखर्जुराः सन्ति त्वरितं गच्छत २ शावकाः ॥८४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य सं. ख्याभासम् ॥ ८५॥
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy