SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । विशेषोपि द्विरूपो गुणः पर्यायश्च ॥ ६ ॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥ ७ ॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥८॥ इतिविषयस्वरुप निर्णयो नामपञ्चमः परिच्छेदः || २३ यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १ ॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ २ ॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ ३ ॥ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ शेषप्रमाणानां पुनरुपादानहानापेक्षा बुद्धयः || ५ | तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥ ६ ॥ उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोर्व्यजिचार इति न विभावनीयम् ॥ ७ ॥
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy