SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ • १२ प्रमाणनयतत्त्वालोकालङ्कारः । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥ ५९॥ यदुत्पतौ कार्यस्यावश्यं विपत्तिः सोस्य प्रध्वं. साभावः॥ ६०॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६१ ॥ वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः॥६२॥ यथा स्तंभस्वभावात कुंभस्वभावव्यावृत्तिः ॥६३॥ कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ६४॥ यथा चेतनाऽचेतनयोः ॥६५॥ उपलब्धेरपि वैविध्यमविरूद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥ ६६ ॥ तत्राऽविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६७ ॥ साध्येनाविरुद्धानांव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति ॥ ६८ ॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसान -
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy