SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकेशश्चतुर्वि ४ कल्पकम् ॥ ६ ॥ विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्र गोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टव स्तुग्रहणमवग्रहः ॥ ७ ॥ अवग्रहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः ॥ ९ ॥ सएवदृढतमावस्थापन्नोधारणा ॥ १० ॥ संशयपूर्वकत्वादी हायाः संशयाद्भेदः ॥ ११ ॥ कथञ्चिदभेदेपिपरिणाम विशेषादेषां व्यपदेशनेदः ॥ १२ ॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया ऽनुभूयमानत्वादपूर्वा पूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ॥ क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥ १४ ॥ एवं क्रमाविर्भूतनिजकर्म्मक्षयोपशमजन्यत्वाच्च ॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ १६ ॥ १ एकैकश " इत्यपिपाठान्तरम् ।
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy