SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अन्ययोगव्य. द्वा. श्लोक : १४ - (टीका) एवं वाचकमपि शब्दाख्य द्वयात्मकम् सामान्यविशेषात्मकम् । सर्वशदव्यक्तिष्वनुयायि शब्दत्वमेकम् । शाशाङ्गतीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् । शब्दस्य हि सामान्यविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तमेव । तथाहि । पौद्गलिकः शब्दः, इन्द्रियार्थत्वात् रूपादिवत् । ( अनुपा४) . એ પ્રમાણે વાચક (શબ્દ) પણ સામાન્ય વિશેષ ઉભય સ્વરૂપ છે. સર્વે શબ્દ વ્યક્તિઓમાં શબ્દએક હોવાને કારણે તે એક; અને શંખ, ધનુષ્ય, તીવ્ર, મન્દ; ઉદાર અનુદાત્ત, વરિત આદિના ભેદથી અનેક છે, તેમ જ શબ્દ પૌગલિક હોવાથી તેનું સામાન્ય વિશેષ ઉભયસ્વરૂપે પ્રગટ જ છે, શબ્દ પૌગલિક છે કેમ કે તે ઇન્દ્રિયનો વિષય છે. જે જે ઈદ્રિના વિષયો હોય તે તે પૌગલિક હોય, જેમ રૂપાદિ ઈદ્રિના વિષય છે, તે તે જેમ પૌગલિક છે, તેમ શબ્દ પણ પદુગલિક છે, આ રીતે શબ્દ સામાન્ય-વિશેષ ઉભય સ્વરૂપ છે. - (टीका) यच्चास्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात, अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात पश्चाच्चावयवानुपलब्धेः, सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद् गगनगुणत्वात् चेति पश्च हेतवो योगैरुपन्यस्ताः, ते हेत्वाभासाः। तथाहि शब्दपर्यायस्याश्रयो भाषावर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयत एव । यथा शब्दाश्रयः स्पर्शवान् , अनुवातप्रतिवातयोविप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यपरमाणुवत् । इति असिदः प्रथमः। द्वितीयस्तु गन्धद्रव्येण व्यभिचारादनैकान्तिकः। वयंमानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तविंशति बहिश्च निर्याति, न. चापौद्गलिकम् । अथ तत्र . सूक्ष्मरन्ध्रसंभवाद् नातिनिबिडत्वम् , अतस्तत्र तत्प्रवेशनिष्क्रमौ । कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् । सर्वथा नीरन्धे तु प्रदेशे न तयोः संभवः इति चेत्, तर्हि शब्देऽप्येतत्समानम् इत्यसिद्धो हेतुः । तृतीयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि तथैव । गन्धद्रव्यविशेषसुक्ष्मरजोधूमादिभिर्व्यभिचारात् । न हि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिभन्मश्रुप्रेरक दृश्यते । पंचमः पुनः असिदः। तथाहि । न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद, रूपादिवत् । इति सिद्धः पौद्गलिकत्वात् सामान्यविशेषात्मकः शब्द इति । (अनुवाई) શંકા શબ્દ પુદગલને પર્યાય નથી. કેમ કે (૧) શબ્દ સ્પર્શશુન્ય આશ્રયમાં રહે છે. (૨) અત્યંત સઘન પ્રદેશમાં તેના પ્રવેશ અને નિર્ગમનનું રોકાણ નથી. (૩) શબ્દના કઈ પૂર્વ અને પશ્ચિાત્ અવય જોવામાં આવતા નથી. (૪) શબ્દ સૂક્ષ્મ એવા મૂર્ત
SR No.022419
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherNavrangpura Jain S M P Sangh
Publication Year1981
Total Pages356
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy