________________
५१२
५० जिनदासविरचिता
[पृ० ३३३
परिज्ञानेऽपि दुराग्रहस्थापरित्याग: अपरिहरणं वा मानः । मनोवाक्कायक्रियाणाम् अयाथातथ्यात् परवञ्चनाभिप्रायेण प्रवृत्तिः माया। मनसः वाचः कायस्य चित्तस्य भाषणस्य शरीरस्य च याः क्रियाः कार्याणि तासाम् अयाथातथ्यात् यथार्थरूपत्वाभावात्, असरलरूपत्वात् परेषां लोकानां वञ्चनाभिप्रायेण प्रतारणेच्छया प्रवृत्तिः प्रवर्तनं माया कपटमित्यर्थः । अथवा ख्यातिः प्रशंसा, पूजा लोकादरः, लाभः धनधान्यादिप्राप्तिः एतेषाम् अभिवेशेन अभिप्रायेण या परप्रतारणप्रवृत्तिः सा मायेति । चेतनाचेतनेषु वस्तुषु स्त्रीदासीदासाश्वगज-गो. महिषादिषु चेतनपरिग्रहेषु, अचेतनेषु गृहवस्त्रमौक्तिकादिषु चित्तस्थः महान् ममेदं भावः ममत्वपरिणामः लोभः । अथवा तदभिवृद्धयाशयो महानसन्तोषः क्षोभो वा लोभः । तेषां चेतनाचेतनवस्तूनाम् अभिवृद्धघाशयः अभि समन्तात् वृद्धिः प्रवर्धनं तस्याः आशयः अभिप्रायः लोभः, अथवा महान् असन्तोषः अतीव मनसि तीया गृद्धिः लोभः क्षोभो वा मनसि परिग्रहवृद्धिश्चिन्तनं लोभः । कषायाणां गुणघातित्वमाह-सम्यक्त्वेति-ये अनन्तानुबन्धिनः अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तं तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः ते कषायकाः कुत्सिताः कषायाः कषायकाः । सम्यक्त्वम् आप्तागमपदार्थानां श्रद्धानं घ्नन्ति । अप्रत्याख्यानरूपाश्च कषायकाः यदयाद्देशविरति संयमासंयमाख्याम् अल्पामपि कर्तुं न शक्नोति अर्थात् ये कषाया देशप्रत्याख्यानं देशवतानि घ्नन्ति ते अप्रत्याख्यानरूपाः क्रोधमानमायालोमा विज्ञेयाः । प्रत्याख्यानस्वभावाः स्युः संयमस्य विनाशकाः । प्रत्याख्यानं कृत्स्नां संयमाख्यां विरतिं यदुदयेन जीवो न कर्तुं शक्नोति ते कषायाः प्रत्याख्यानस्वभावाः ते संयमस्य विनाशकाः स्युः भवेयुः । यथाख्याते चारित्रे संज्वलनाः क्षितिं कुर्युः स एकीभावे वर्तते संयमेन सहावस्थानात एकीभूय ज्वलन्ति संयमो वा ज्वलत्येषु सत्स्वपि संज्वलनाः क्रोधमानमायालोभाः यथाख्याते चारित्रे क्षति विघातं कुर्युः विदध्युः ॥९२५-९२६।। अनन्तानुबन्ध्यादयः क्रोधाश्चतुर्गतीर्जीवान् प्रापयन्तीत्याह-पाषाणेति-पाषाणलेखा, भूलेखा, रजोलेखा, वारिलेखा च तद्वत् ये क्रोधास्ते पाषाणलेखाप्रख्याः, भूलेखाप्रख्याः, रजोलेखाप्रख्या; वारिलेखा प्रख्याः, शिला-पृथ्वीधूली-जलरेखातुल्यत्वात् क्रोधश्चतुर्विधः । एते चत्वारो भेदाः अनन्तानुबन्ध्यादिषु चतुर्ष प्रत्येक संभवन्ति । सर्वोत्कृष्टहीनहीनतरहीनतमोदयरूपाभिरनन्तानुबन्ध्यादिशक्तिभिः। एतत्क्रोधचतुष्टयं यथाक्रम श्वभ्रतियनुनाकिनाम् गत्यै भवति । पाषाणरेखातुल्यः अनन्तानुबन्ध्यादिक्रोधः श्वभ्रगत्य नारकगत्यै भवति । भूलेखाप्रख्यः अनन्तानुबन्ध्यादिक्रोधः तिर्यग्गतिप्राप्त्यं भवति । रजोरेखाप्रख्यः अनन्तानुबन्ध्यादिक्रोधः नरगति. प्राप्त्यै भवति । जलरेखासदृशः अनन्तानुबन्ध्यादिक्रोधः नाकिनां देवानां गत्यै भवेत् ॥९२७॥
[पृष्ठ ३३३-३३६ ] चतुर्विधो मानश्चतुर्विधगतिप्रापकोऽस्तीति कथयति-शिलास्तम्भेतिशिलास्तम्भवृत्तिः चतुर्विधो मानः अधोगतिसंगतिकारणं भवति नरकगतिसमागमहेतुर्जायते । अस्थिवृत्ति: हीनोदयरूपः मानः पशुगतिसंगतिहेतुर्जायते । सार्द्रप्रवृत्ति जलमध्यकाष्ठसमः अनन्तानुबन्ध्यादिमानः नरगतिसंगतिकारणं भवति । वेत्रवृत्तिर्मानः अनन्तानुबन्ध्यादिः स्वर्गगतिसंगतिकारणं भवति ॥९२८॥ मायाचातुविध्यमपि चतुर्गतिप्रापकं भवति इति भाषते । वेणुमूलैरिति-वंशमूलः समाः अनन्तानुबन्ध्यादयो मायाः नरकगत्यै भवन्ति । अजाश्रृङ्गः उरभ्रकविषाणः समाः मायाः पशुगत्यै भवन्ति । गोमूत्रसमाः मायाः नरगतिकारणं भवन्ति । चामरैः समाः मायाः देवगतिप्रापिका भवन्ति ॥९२९॥ लोभचतुष्टयं चतुर्गतिलम्भकं जायते इति वदति-क्रिमिनीलीति-क्रिमिरागतुल्यः लोभः श्वभ्रगतिसंसारनिदानं भवति । नोलोरागसदशः लोभः तिर्यग्गतिसंसारकारणं जायते । वपुर्लेपो देहमल: तत्तल्यो लोभः नरगतिसंसारदायको भवति । हरिद्रारागसदृशो लोभः देवसंसारकारणं भवति ॥९३०॥ किं च क्रोधान्धस्य समाध्याद्यभावं निगदति-यथा अपथ्यसेविनः रोगानुकूलाम्लतैलादिक्षिणः रोगिणः नरस्य औषधक्रिया अगदसेवनं रिक्ता विफला भवति तथा क्रोधनस्य कोपप्रकृतेनरस्य समाधिश्रुतसंयमाः ध्यानशास्त्राभ्यासव्रतपालनानि विफला भवेयः ॥९३१।। मानेति--मानः मदः एव दावाग्निः बनानल: तेन दग्धेषु । मदोषरकषायिषु इन्द्रियाणाम् उन्माथा वृत्तिर्मदः स ऊषरं क्षारत्वं तेन कषायिणः तुवररसोपेताः तेषु, नद्रुमेषु नरवृक्षेषु स्च्छायोचिता कुरा सती प्रशस्ता या छाया कान्तिः तस्या उचिता योग्या ये अकुराः अभिनवोद्धदाः ते न प्ररोहन्ति । नोत्पद्यन्ते यथा क्षारभूमी उप्तं बीजं नश्यति। कदाचित् ततोऽकरे जातेऽपि तस्य कान्तिलाना भवति तथा ये नरा