SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ -पृ० २३६ ] उपासकाध्ययनटीका नमोऽर्हते स्वाहा। नीराजना नन्द्यावर्तेति-नन्द्यावर्त इति आकारविशेषः सुवर्णादिपात्रे चन्दनगन्धेन वत्ताकाररूपरेखाविशेषः स्वस्तिक त प्रसिद्धाकृतिकम । फलानि आम्रादीनि । प्रसनानि पष्पाणि । अक्षतास्तण्डुलाः । अम्ब जलम् । कुशप्लानि दर्भजटानि । एभिः वर्धमानश्च शरावः। देवं जिनेश्वरम् अवतारयामि ॥५४६॥ [ नोराजनमन्त्रः-ॐ ह्रीं क्रों समस्तनीराजनाद्रव्यैः नीराजनं करोमि दुरितमस्माकम् अपहरतु अपहरतु भगवान् स्वाहा।] ॐ भक्तिभरेति- अस्य गद्यस्य 'मद्भाविलक्ष्मी'ति श्लोकेन संबन्धः । जिनं चभिः कुम्भैः स्नपयामीति चतुःकोणकलशाभिषेकः अनेन गद्येन श्लोकेन च प्रतिपादितः । अधुना गद्यं विवियते-ॐ भक्तिभरेति-भक्तिभरेण विनता नम्राः ये उरगाणां नागानाम् नराणां सुराणाम् असुराणाम् ईश्वरा अधिपतयः शेषभूपतिदेवेन्द्राः सुरेन्द्राः तेषां शिरांसि तेषां किरीटानि तेषां कोटयः तेषु कल्पवृक्षकिसलयायमानं पादयोर्युगलं यस्य । पुनः कथंभूतं जिनम् अमृताशनेति-अमृताशनाः देवाः तेषां अङ्गनाः देव्यः । तासां करैः विकीर्यमाणानि क्षिप्यमाणानि यानि मन्दारादिकल्पवृक्षाणां प्रसूनानि । तेभ्यः स्पन्दमानस्य गलतः मकरन्दस्य पुष्परसस्य स्वादात्पानात् उन्मदा मत्ताः मिलन्तः ये मत्तालयः समदभ्रमरा: तेषां कुलस्य प्रलापः झंकारः तेन उत्तालिता उत्साहिता ये निलिम्पा देवाः तेषां लप्तिः जिनगुणगणालापः तत्र व्यापारी गलो यत्र तथाभूतं जिनम् । पुनरपि कथं भूतम् । अम्बरचरेति-अम्बरे नभसि चरन्ति इति अम्बरचरा विद्याधरास्तेषां कुमाराः सूनवः तैः हेलया लीलया आस्फालितानि ताडितानि वेणुवल्लक्यादिभेरीभम्भाप्रभृतीनि यानि अनवषिधनसुषिरततावनदानि वाद्यानि तेषां नादेन निवेदितः निरूपित: निखिलविष्टपाधिपानां सकलजगन्नायकानाम् उपासनावसरः पूजनसमयो यस्य तम् । पुनः कथंभूतम् । अनेकामरेतिअनेके च ते अमरविकिराः देवपक्षिणः तेषां त्रोटयश्चञ्चवः ताभिः कीर्णा इतस्ततो विक्षिप्तानि किशलयानि यस्य स अशोकश्चासौ अनोकहः वक्षः तस्य उल्लसन्त: विकसन्तश्च ये प्रसवाः पुष्पाणि तेषां परागो रजः तेन पुनरुक्तः सकलदिक्पालहृदयरागस्य प्रसरो यस्मिन्विषये तम् । पुनः कथंभूतम् । अखिलेति-अखिलं च तद्भुवनेश्वयं सकलजगद्विभवः तस्य लाञ्छनं चिह्न यत् आतपत्रत्रयं छत्रत्रयं तस्य शिखण्डे अग्रे मण्डनमणयः भूषणरत्नानि तेषां मयूखाः किरणाः तेषां रेखाभिः लिख्यमानं स्पृश्यमानं यन्मुखं तेन मुखराः भाषमाणाः याः खेचर्यः नभोगनार्यः तासां मालतलस्य ललाटपट्टतलस्य तिलकपत्रकं यत्र तथाभूतं जिनम् । पुनः कथंभूतम् । अनवरतेति-अनवरतं सततं यक्षः विक्षिप्यमाणा वीज्यमाना उभयपक्षयोः पार्श्वद्वययोः चामरपरम्परा चामराणां पङ्क्तिः तस्याः अंशुजालानि करसमूहाः तः धवलितानि विनेयजनानां तत्त्वार्थश्रदानश्रवणग्रहणवतां भव्यजनानां मनःप्रासादचरित्राणि यत्र तथाभूतम् । पुनः कथंभूतं जिनम् । अशेषेतिसकलप्रकटितवस्त्वतिशायिदेहकान्तिमण्डलपरिहतसभागहस्थितसम्यमतितमःसमहम । पनः कथं भतम जिनम । अनवधीति-अवधिर्मर्यादा सा येषां नास्ति तेषां वस्तूनां निःसीमपदार्थानाम् आत्मसात्कारं कुर्वाणा निजाधीनतां जनयन्ती सारा उत्तमा विस्फारिता वृद्धि प्राप्ता या सरस्वती तन्नामधारिणी सरिदिव शारदादेवी तस्याः तरङ्गा वीचयः तेषां सङ्गः संबन्धः तेन संतपिताः संतोषं नीताः समस्तसत्त्वाः सकलप्राणिनः एव सरोजानि कमलानि तेषाम् आकरः समूहो यत्र तम् । पुनः कथंभूतं जिनम् । इभारातीतिइभा हस्तिनः तेषाम् अरातयो रिपवः सिंहाः तेषु परिवृढाः श्रेष्ठाः ये सिंहयूथस्वामिनः तैः उपवाह्यमानं धार्यमाणं यत आसनं पीठं तस्य अवसाने लग्नानि खचितानि यानि रत्नानि मणयः तेषां कराः रश्मयः तेषां प्रसरेण पल्लवित किसलयितं यदियदेव आकाशमेव पादपस्तरः तस्य आभागो विस्तारो यत्र । पुनः कथंभूतं जिनम् । अनन्येति-अनन्यसामान्यम् अन्येन प्रासादादिना सामान्यं सदृशम् अन्यसामान्यं न अन्यसामान्यम् अनन्यसामान्यम् अनुपमं च तत्समवसरणं च सैव सभा रत्नमयी देवनिर्मिता सभा तायाम् आसीना उपविष्टा ये मनुजा नराः दिविजाः अमराः भुजङ्गा नागासुराः तेषाम् इन्द्राः स्वामिनः तेषां वन्दं तेन वन्द्यमानं पादारविन्दयोः चरणकमलयोयुग्म यस्य तं जिनम् । मद्धावीति-मम भाविलक्ष्मीः भविष्यति काले प्राप्स्यमाना या लक्ष्मीः संपद् सैव लतिका तस्या यद्वनम् आरामस्तस्य । प्रवधनेति-प्रवर्धनाय वृद्धय आवजिता नम्रोभूता वारिपूरा जलप्रवाहा येषां तैः चतुभिः कुम्भैः जिन भगवन्तं वीतरागं स्नपयामि अभिषेचयामि । कथंभूतः कुम्भैः
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy