SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ -७६२] उपासकाच्ययन २६१ यः 'सकृत्सेव्यते भावः स भोगो भोजनादिकः । भूषादिः परिभोगः स्यात्पौनःपुन्येन सेवनात् ॥७५६॥ परिमाणं तयोः कुर्याश्चित्तव्याप्तिनिवृत्तये । प्राप्ते योग्ये च सर्वस्मिन्निच्छया नियमं भजेत् ।।७६०।। यमेश्च नियमश्चेति द्वौ त्याज्ये वस्तुनि स्मृतौ । यावज्जीवं यमो शेयः सावधिनियमः स्मृतः ।।७६१।। पलाण्डुकेतकीनिम्बसुमनःसूरणादिकम् । त्यजेदाजन्म तद्वपबहप्राणिसमाश्रयम् ॥७६२॥ दुष्पकस्य निषिद्धस्य जन्तुसंबन्धमिश्रयोः। भोगपरिभोगपरिमाणवत [अब भोगपरिभोगपरिमाणव्रतको कहते हैं-] जो पदार्थ एक बार ही भोगा जाता है जैसे भोजन वगैरह, उसे भोग कहते हैं। और जो बार-बार भोगा जाता है जैसे भूषण वगैरह, उसे परिभोग या उपभोग कहते हैं ॥७५९॥ चित्तके फैलावको रोकनेके लिए भोग और उपभोगका परिमाण कर लेना चाहिए। और जो कुछ प्राप्त है और प्राप्त होनेके साथ-ही-साथ जो सेवन करनेके योग्य है उसमें भी अपनी इच्छानुसार नियम कर लेना चाहिए ॥७६०॥ भोगपरिभोगका परिमाण दो प्रकारसे किया जाता है-एक यमरूपसे, दूसरे नियम रूपसे । जीवन पर्यन्त त्याग करनेको यम कहते हैं और कुछ समयके लिए त्याग करनेको नियम कहते हैं ॥७६१॥ प्याज आदि जमीकन्द, केतकी और नीमके फूल तथा सूरण वगैरह तो जीवन पर्यन्त छोड़ देने चाहिए; क्योंकि इनमें उसी प्रकारके बहुत जीवोंका वास होता है ॥७६२॥ जो भोजन कच्चा है या जल गया है, जिसका खाना निषिद्ध है, जो जन्तुओंसे १. "भुक्त्वा परिहातव्यो भोगो भुक्त्वा पुनश्च भोक्तव्यः। उपभोगोऽशनवसनप्रभृतिपाञ्चेन्द्रियो विषयः ।।८३॥"-रत्नकरण्ड श्रा० । "उपभोगोऽशनपानगन्धमाल्यादिः । परिभोगः आच्छादनप्रावरणालङ्कारशयनाशनगहयानवाहनादिः तयोः परिमाणमुपभोगपरिभोगपरिमाणम् ।"-सथिसि०७-२१। २. नियमा यमश्च विहितो द्वधा भोगोपभोगसंहारात । नियमः परिमितकालो यावज्जीवं यमो ध्रियते ।। ८७॥" -रत्नकरण्डश्रा० । ३. "सहतिपरिहरणार्थ क्षौद्रं पिशितं प्रमादपरिहृतये। मद्यं च वर्जनीयं जिनचरणी शरणमुपयातैः ॥ ८४ ॥ अल्पफलबहुविघातान्मूलकमा णि शृङ्गवेराणि । नवनीतनिम्बकुसुमं केतकमित्येवमवहेयम् ।।८५।। यदनिष्टं तद् व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात् ।" रत्नकरण्ड श्रा० । “मधु मांसं मद्यञ्च सदा परिहर्तव्यं सघातान्निवत्तचेतसा । केतक्यजनपुष्पादीनि शृङ्गवेरमलकादोनि बहुजन्नुयोनिस्थानान्यनन्तकायव्यपदेशाहाणि परिहर्तव्यानि बहुघातालाफलत्वात् । यानवाहनाभरणादिष्वेतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्त्रिवर्तनं कर्तव्यं कालनियमेन यावज्जोवं वा यथाशक्ति ।"-सर्वार्थसिद्धि ७-२१ । “भोगपरिसंख्यानं पञ्चविधं सघात-प्रमाद-बहुबधानिष्टानुपसेव्यविषयभेदात् ॥२७॥"-तत्त्वार्थवार्तिक पृ० ५५० । पुरुषार्थसि०, १६२-१६६ श्लो० । "नालोसूरणकालिन्दद्रोणपुष्पादि वर्जयेत् । आजन्म तद्भुजां ह्यल्पं फलं घातश्च भूयसाम् ॥१६॥....आमगोरससंघक्तं द्विदलं प्रायशोऽनवम् । वर्षास्वदलितं चात्र पत्रशाकंच नाहरेत् ॥१८॥सागारधर्मा० ५ अ०। ४. 'सचित्तसम्बन्धसम्मिश्राभिषवदुःपक्वाहाराः।"-तत्त्वार्थसूत्र ७-३५ । "आहारो हि सचित्तः सचित्तमिश्रः सचित्तसम्बन्धः । दुःपक्वोऽभिषवोऽपि च पञ्चामी षष्ठशीलस्य ॥१९३॥"-पुरुषार्थसि० । “सहचित्तं संबद्धं मिश्र दुःपक्वमभिषवाहारः । भौगोपभोगविरतेरतिचाराःपंच परिवाः ॥१३॥"अमित० श्रा० ७-१३ ।
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy