SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૯૦ - ૪૦૪ શબ્દ જ્ઞાન નથી હોતો, કારણકે શબ્દ કાંઈ નથી જાણતો, તેથી જ્ઞાન અન્ય, શબ્દ અન્ય જિનો જાણે છે. ૩૯૧ आत्मभावना - सत्थं णाणं ण हवइ - शास्त्र ज्ञान न भवति - शस्त्र शान नथी टोतुं, जह्मा सत्यं किंचि ण याणए - ज यस्माच्छास्त्रं किंचित् न जानाति - ७॥२५॥ २॥ यि - नथी तुं, तह्मा अण्णं णाणं अण्णं सत्थं - तस्मात् अन्यत् ज्ञानं अन्यत् शास्त्रं - तेथी शान अन्य छे शास्त्र अन्य छ (EL छ) अम जिणा विति - जिना विदंति - हिनी से छ. ॥३९०।। सद्दो णाणं ण हवइ - शब्द: ज्ञानं न भवति - २०६ शान नही होती, जह्मा सद्दो किंचि ण याणए - यस्मात् शब्दः किंचित् न जानाति - १२५३ २०६यित् - नथी ती, तह्मा अण्णं णाणं अण्णं सदं - अन्यत् ज्ञानं अन्यं शब्दं -शान अन्य १०८ अन्य (भेम) जिणा विति - जिना विदंति - हिनी छ. ||३९१।। रूवं गाणं ण हवइ - रूपं ज्ञानं न भवति - ३५ शान नथी कोतुं, जह्मा रूवं किंचि ण याणए - यस्मात् रूपं किंचित् न जानाति - १२५ ३५ यि - is नथी maj, तह्मा अण्णं णाणं अण्णं रूवं - अन्यत् ज्ञानं अन्यं रूपं - शनि अन्य ३५ अन्य म जिणा विति - जिना विदंति - नो छ. ॥३९२|| वण्णो णाणं ण हवइ - वर्णो ज्ञानं न भवति - व शान नथी होतो, जरा वण्णो किंचि ण याणए - यस्मात् वणो किंचित् न जानाति - १२१ वयित् - sis नथी सती, तह्मा अण्णं णाणं अण्णं वणं . तेथी शान अन्य व अन्य (अम) जिणा विति - जिना विदंति - हिनी छ. ||३९३|| गंधो णाणं ण हवइ - गंधो ज्ञानं न भवति - of शान नही होती, जह्या गंधो किंचि ण याणए - यस्मात् गंधः किंचित् न जानाति - १२ यि - नथी सती, तह्मा अण्णं णाणं अण्णं गंधं - तस्मात् अन्यत् ज्ञानमयं गंधं - थी शान मन्य अन्य (अम) जिणा विति - जिना विदंति - हिनो . ||३९४।। रसो दु णाणं ण हवइ - रसस्तु ज्ञानं न भवति - मने २स तो शान नही होतो, जह्मा दु रसो किंचि ण याणए - यस्मात्तु रसः किंचित् न जानाति - ११२९१४ २सतोय - 16 नथी ती, तह्मा अण्णं नाणं रसं य अण्णं - तस्मात् अन्यत् ज्ञानं रसं चान्यं - तेथी शान अन्य अने रस अन्य (म) जिणा विति - जिनाः विदंति - हिनी छ. ।।३९५।। फासो णाणं ण हवइ - स्पर्शो ज्ञानं न भवति - स्पर्श शान नही होती, जह्मा फासो किंचि ण याणए - यस्मात् स्पर्श किंचित् न जानाति - २१ स्पर्श यत् - नथी सती, तह्मा अण्णं णाणं अण्णं फासं - तस्मात् अन्यत् ज्ञानं अन्यं स्पर्श - थी शान अन्य स्पर्श अन्य (मेम) जिणा विंति - जिना विदंति - हिनी छ. ||३९६।। कम्मं णाणं ण हवइ - कर्म ज्ञानं न भवति - भान नाहीतुं, जह्मा कम्मं किंचि ण याणए - यस्मात् कर्म किंचित् न जानाति - १२५५३ यि - i5 नथी तुं, तह्मा अण्णं णाणं अण्णं कम्मं - तस्मात् अन्यत् ज्ञानं अन्यत् कर्म - तेथी शान अन्य धर्म अन्य (अभ) जिणा विति - जिना विदंति - हिनी से छे. ||३९७|| धम्मो णाणं ण हवइ - धर्मो ज्ञानं न भवति - धर्म शान नथी होतो, जरा धम्मो किंचि प याणए - यस्मात् धम्मो किंचित् न जानाति - १२१ धर्मथ - नथी तो, तह्मा अण्णं णाणं अण्णं धर्म - तस्मात् अन्यत् ज्ञानं अन्यं धर्मं - तथा शान अन्य धर्म अन्य (म) जिणा विति - जिना विदंति - नि छै. ॥३९८।। अधम्मो णाणं ण हवइ - अधर्मो ज्ञानं न भवति - अधर्भ :- (अभास्तिडाय) शान नही होती, जमा धम्मो किंचि ण याणए - यस्मात् अधर्म किंचित् न जानाति - २१ अधर्म dि - is नथी ती, तह्मा अण्णं णाणं अण्णमधम्म - तस्मात् अन्यत् ज्ञानं अन्यं अधर्म - थी शान अन्य अधर्म अन्य जिणा विति'- जिना विदंति - हिना Om छ. ॥३९९।। कालो णाणं ण हवइ - कालः ज्ञानं न भवति - शान नही होती, जह्मा कालो किंचि ण याणए - यस्मात् कालः किंचित् न जानाति - १२ यि - is नयी ती, तह्मा अण्णं णाणं अण्णं कालं - तस्मात् अन्यत् ज्ञानं अन्यं कालं- तेथी शान अन्य अन्य जिणा विति - जिना विदंति - नो छ. ।।४००।। आयासंपि णाणं ण - आकाशमपि ज्ञानं न - भा॥ ५४ शान नथी, जह्मायासं किंचि ण याणए - यस्मादाकाशं किंचित् न जानाति - १२३ भाशय - sis नथी तुं, तह्या अण्णं यासं अण्णं णाणं - तस्मादाकाशमन्यत् अन्यत् ज्ञानं - तेथी माश अन्य शान अन्य जिणा विति - जिना विदंति - हिनी छे. ॥४०१।। णज्झवसाणं णाणं - नाध्यवसानं ज्ञानं - अध्यक्सान शान नथी, जह्मा अज्झवसाणं अचेदणं - यस्मात् अध्यवसानं अचेतनं - ॥२५ अध्यवसान अयेतन छ, तह्मा अण्णं णाणं तहा अज्झवसाणं अण्णं - तथा शान अन्य तथा अध्ययसान अन्य छे. ॥४०२|| जमा णिच्चं जाणइ - यस्मात् नित्यं जानाति - ७॥२९३ नित्य छ, तह्मा जीवो दु जाणओ णाणी - तस्मात् जीवस्तु ज्ञायको ज्ञानी - तेथी °४ निश्वये रीने यशानी छ, णाणं च जाणयादो अव्वदिरितं मुणेयव् - ज्ञानं च ज्ञायकादव्यतिरिक्तं ज्ञातव्यं - अने शान शायरथी भव्यAिRSO (अमित) ore. ॥४०३।। णाणं दु - ज्ञानं - तु शानने ४ सम्मादिष्टुिं संजमं सुत्तमंगपुव्वगयं धम्माधर्म च तहा पवज्ज - सम्यग् ૭૫૩
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy