SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ હવે ઉભય કર્મને પ્રતિષેધ્ય સ્વયં દેશંતથી સમર્થે છે - जह णाम कोवि पुरिसो कुच्छियसीलं जणं वियाणित्ता । वजेदि तेण समयं संसगं रायकरणं च ॥१४८॥ एमेव कम्मपयडीसीलसहावं च कुच्छिदं गाउं । वजंति परिहरंति य तस्सं सग्गं सहावरया ॥१४९॥ જેમ કોઈ પુરુષ જનને જાણીને રે, કુત્સિત શીલવંત; पर्ने छ तस. साथ संसान. ३, २।२।२९५ ४त... .. १४८ એમ જ કર્મ પ્રકૃતિનો જાણીને રે, કુત્સિત શીલ સ્વભાવ; સ્વભાવ રત વર્જ પરિહરે રે, તસ સંસર્ગ જ સાવ... કર્મ. ૧૪૯ ગાથાર્થ - જેમ ફુટપણે કોઈ પણ પુરુષ જનને કુત્સિત શીલવાળો જાણીને, તેની સાથેનો સંસર્ગ અને રાગકરણ વર્જે છે (દૂરથી પરિહરે છે), એમજ કર્મપ્રકૃતિનો શીલ-સ્વભાવ કુત્સિત દુષ્ટ) જાણીને સ્વભાવરત જનો તેનો સંસર્ગ વર્જે છે અને પરિહરે છે. ૧૪૮, ૧૪૯ आत्मख्यातिटीका अथोभयं कर्म प्रतिषेध्यं स्वयं दृष्टांतेन समर्थयते - यथा नाम कश्चित्पुरुषः कुत्सितशीलं जनं विज्ञाय । वर्जयति तेन समकं संसर्ग रागकरणं च ॥१४८॥ एवमेव कर्मप्रकृतिशीलस्वभावं च कुत्सितं ज्ञात्वा । वर्जयंति परिहरंति च तत्संसर्ग स्वभावरताः ॥१४९॥ यथा खलु कुशलः कश्चिद्वनहस्ती तथा किलात्माऽरागो ज्ञानी स्वस्य बंधाय उपसर्पन्तीं चटुलमुखीं स्वस्य बंधाय उपसर्पन्ती मनोरमामनोरमां च करेणुकुट्टिनी मनोरमामनोरमां वा सर्वामपि कर्मप्रकृति तत्त्वतः कुत्सितशीलां विज्ञाय तत्त्वतः कुत्सितशीलां विज्ञाय तया सह रागसंसर्गौ प्रतिषेधयति, तया सह रागसंसर्गो प्रतिषेधयति॥१४८॥१४९॥ आत्मभावना - अथोभयं कर्म प्रतिषेध्यं स्वयं दृष्टांतेन समर्थयति - वे 6मय - पुश्य पाप में बने भने प्रतिवध्य - प्रतिया - निकायोज्य मे स्वयं - पात शस्त मायार्थ eiतथी समर्थ छ - परिपुरणवान छ - यथा नाम - हेभ ५२५२ ! सुटप कश्चित् पुरुषः - 15 पुरुष कुत्सितशीलं जनं विज्ञाय -पुत्सित - हुए शीबवामानने सीन, तेनं समकं - तनी साथै संसर्ग रागकरणं च - संस[ भने २१ वर्जयति · व छ, रथी त्य छ, एवमेव - म४ कर्मप्रकृतिशीलस्वभावं च -3 प्रतिना शील स्वभावने कुत्सितं ज्ञात्वा - मुत्सित -geneीने स्वभावरताः - स्वभावरत नी तत्संसर्ग - तन-asali संसनि वर्जयंति - पर्नेछ, रथी त्यले छ, परिहरंति च - अन (ग) परिवरेछ. ।। इति गाथा आत्मभावना ||१४८।।१४९।। यथा खलु - हेम ५२५२ ! कुशलः कश्चिद् वनहस्ती - दुशण वो 5 वनस्ती - ॐnel suथी स्वस्य बंधाय उपसर्पन्ती - वन - पोताना बंधार्थ ७५ ७५' - पाले 'सती' - सपनीम थी सती - भारत मेवी चटुलमुखी मनोरमामनोरमां च - यखभुमी - या भुषवाणी भने मनोरम - अमनोरमा - सुंध्री - असुंधरा करेणु कुट्टिनी - ३ दिनान - व्यभियारिeluीने तत्त्वतः कुत्सितशीलां विज्ञाय - तत्पथी - परमार्थथा पुत्सित २४
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy