SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ जह फलिहमणी सुद्धो ण सयं परिणमइ रायमाईहिं । रंगिजदि अण्णेहिं दु सो रत्तादीहिं दव्येहिं ॥ २७८ ॥ एवं णाणी सुद्धो ण सयं परिणमइ रायमाईहिं । राइज्जदि अण्णेहिं दु सो रागादीहिं दोसेहिं ॥ २७९॥ રાગાદિથી સ્વયં ના પરિણમે રે, સ્ફટિક મણિ જેમ શુદ્ધ; પણ રક્તાદિ અન્ય દ્રવ્યો થકી રે, રંગાય તેહ અશુદ્ધ... અજ્ઞાની બાંધે છે. ૨૭૮ રાગાદિથી સ્વયં ના પરિણમે રે, એમ જ્ઞાની પણ શુદ્ધ; પણ રાગાદિ અન્ય દોષો થકી રે, રંગાય તેહ અશુદ્ધ... અજ્ઞાની બાંધે છે. ૨૭૮ અર્થ - જેમ શુદ્ધ એવો સ્ફટિક મણિ રાગાદિથી સ્વયં નથી પરિણમતો, પણ અન્ય એવા રક્ત (राता) खाहि द्रव्योथी रंगाय छे, २७८ એમ શુદ્ધ એવો શાની રાગાદિથી સ્વયં નથી પરિણમતો, પણ તે અન્ય એવા રાગાદિ દોષોથી રંગાય છે. ૨૭૯ आत्मख्याति टीका यथा स्फटिकमणिः शुद्धो न स्वयं परिणमते रागाद्यैः । रज्यतेऽन्यैस्तु रक्तादभि द्रव्यैः ॥ २७८ ॥ एवं ज्ञानी शुद्धो न स्वयं परिणमते रागाद्यैः । रज्यतेऽन्यैस्तु स रागादिभि र्दोषैः ॥ २७९ ॥ यथा खलु केवलः स्फटिकोपलः तथा केवलः किलात्मा परिणामस्वभावत्वे सत्यपि परिणामस्वभावत्वे सत्यपि स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते, परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्त स्वयं भूतेन शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्यते स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते, परद्रव्येणैव - रागादिभावापन्नतया रागादिनिमित्तभूतेन ४७० आत्मभावना यथा - भ स्फटिकमणिः शुद्धः - २६टि भशि शुद्ध खेवो स्वयं रागाहियी नयी परिशभतो, अन्यैस्तु रक्तादिभिर्द्रव्यैः - रज्यते छे - रंगाय छे, एवं - भेभ ज्ञानी शुद्धो - ज्ञानी शुद्ध जेवो स्वयं - रागाद्दिथी नथी परिक्षमतो, अन्यैस्तु रागादिभिर्दोषैः रज्यते - પણ અન્ય એવા રાગાદિ દોષોથી રંજાય છે - રંગાય छे ।। इति गाथा आत्मभावना ||२७८|| २७९|| स्वयं पोते आपोआप रागाद्यैः न परिणमते प अन्य सेवा उतराता आहि द्रव्योथी रंभय स्वयं पोते आपोआप रागाद्यैः न परिणमतो यथा खलु - प्रेम परेर ! निश्चये अरीने केवलः डेवल मात्र खेलो ४ स्फटिकोपलः टिप - २ टि स्वस्य शुद्धस्वभावात्प्रच्यवमान एव रागादिभिः परिणम्यते इति तावद् वस्तुस्वभावः ।। २७८ ।। २७९ । -
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy