SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ બંધ પ્રરૂપક સપ્તમ અકઃ સમયસાર કળશ ૧૬૪ अर्थ - पुन: म त ४ न२ सर्व स्ने (40514 - त५) अपनीत (२ २३) सते, २५ बाद સ્થાનમાં શસ્ત્રો વડે વ્યાયામ કરે છે, ૨૪૨ તથા તાડીતલ-કદલી-વંશ પિંડીઓને છેદે છે અને ભેદે છે, સચ્ચિત્તાચિત્ત - સજીવ નિર્જીવ દ્રવ્યોનો ઉપઘાત કરે છે, ૨૪૩ નાનાવિધ કારણો વડે ઉપઘાત કરતા તેને, નિશ્ચયથી ચિતવો, શું-પ્રત્યયિક (શું નિમિત્તે) રજબંધ नथी? २४४ જે તે અસ્નેહભાવ તે નરમાં છે, તેનાથી અરજબંધ નિશ્ચયથી (એમ) વિશેષે કરીને જાણવું, નહિ કે શેષ કાયચેષ્ટાઓથી. ૨૪૫ એમ સમ્યગુદૃષ્ટિ બહુવિધ યોગોમાં વર્તતો, ઉપયોગમાં રાગાદિ અ-કરતો ન કરતો), રજથી નથી લેપાતો. ૨૪૬ आत्मख्याति टीका यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुबहुले स्थाने करोति शस्त्रैर्व्यायामं ॥२४२॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं ॥२४३॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतो विज्ञेयं किंप्रत्ययिको न रजोबंधः ॥२४४॥ यः सोऽस्नेहभावस्तस्मिन्नरे तेन तस्यारजोबंधः । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥२४५॥ एवं सम्यग्दृष्टि वर्तमानो बहुविधेषु योगेषु । अकुर्वत्रुपयोगे रागादीन् न लिप्यते रजसा ॥२४६॥ यथा स एव पुरुषः तथा सम्यग्दृष्टिः, स्नेहे सर्वस्मिन्नपनीते सति आत्मनि रागादीनकुर्वाणः सन् तस्यामेव स्वभावत एव रजोबहुलायां भूमौ तस्मिन्नेव स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके तदेव शस्त्रव्यायामकर्म कुर्वाण तदेव कायवाङ्मनःकर्म कुर्वाणः स्तै रेवानेकप्रकारकरणे - तैरेवानेकप्रकारकरणैः स्तान्येव सचित्ताचित्तवस्तूनि निघ्नन् तान्येव सचित्ताचित्त वस्तूनि निघ्नन् रजसा न बध्यते, कर्मरजसा न बध्यते, स्नेहाभ्यंगस्य बंधहेतोरभावात् । रागयोगस्य बंधहेतोरभायात् ॥२४२-२४६।। भूमिमां तदेव शस्त्रव्यायामकर्म कुर्वाणः - ४ शस्त्र व्यायाम भरतो, तैरेवानेकप्रकारकरणैः - ४ भने - २ वडे तान्येव सचित्ताचित्तवस्तूनि निघ्नन् - ते ४ सयित्त - स® आथित्त - निळ वस्तुमाने तो, रजसा न बध्यते - २४थी - धूणी नदी बधातो, शाने बी ? स्नेहाभ्यंगस्य बंधहेतोरभावात् - बंधत अवाने અભંગના - તેલ ચોપડવાના અભાવને લીધે. ૩૯૫
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy