SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૧૯૪ હવે ભાવ નિર્જરાનું સ્વરૂપ આવેદે છે – दवे उवभुंजते णियमा जायदि सुहं वा दुःखं वा । तं सुहदुक्खमुदिण्णं वेददि अह णिज्जरं जादि ॥१९४॥ દ્રવ્ય ઉપભુંજતાં નિયમથી રે, સુખ કે દુઃખ ઉપજાય; વેદે સુખ દુખ ઉદીર્ણ તે રે, નિર્જરા પામી જાય... રે જ્ઞાની નિર્જરા નિત્ય કરંત. ૧૯૪ અર્થ - દ્રવ્ય ઉપભોગવામાં આવતાં, નિયમથી સુખ ના દુઃખ ઉપજે છે, તે ઉદીર્ણ - ઉદયે આવેલું સુખ દુઃખ વેદે છે, એટલે નિર્જરા પામે છે. ૧૯૪ आत्मख्याति टीका अथ भावनिर्जरास्वरूपभमावेदयति--- द्रव्ये उपभुज्यमाने नियमाजायते सुखं वा दुःखं वा । तत्सुखदुःखमुदीर्णं वेदयते अथ निर्जरां याति ॥१९४॥ उपभुज्यमाने सति हि परद्रव्ये तन्निमित्तः सातसातविकल्पानतिक्रमणेन वेदनायाः सुखरूपो दुःखरूपो वा नियमादेव जीवस्य भाव उदेति । स तु वेद्यते तदा - मिथ्यादृष्टेः सम्यग्दृष्टेस्तु रागादिभावानां सद्भावेन बंधनिमित्तं भूत्वा रागादिभावानामभावेन बंधनिमित्तमभूत्वा निर्जीयमाणोप्यजीर्ण सन् केवलमेव निर्जीर्यमाणो जीर्ण सन बंध एव स्यात् । निर्जरीव स्यात् ।।१९४।। આત્મખ્યાતિ ટીકાર્થ : પરદ્રવ્ય ઉપભોગવવામાં આવતે સતે ખરેખર ! તગ્નિમિત્ત - સાત - અસાત વિકલ્પના અનતિક્રમણથી - સુખરૂપ વા દુઃખરૂપ એવો જીવનો ભાવ નિયમથી જ ઉદય પામે છે. તે તો જ્યારે વેદાય છે ત્યારે - आत्मभावना - अथ - वे भावनिर्जरास्वरूपमवेदयति - मानिनु स्व३५ भाव छ - छ - द्रव्ये उपभुज्यमाने - द्रव्य मोगवाम मावी रघुछ त्यारे सुखं वा दुःख वा नियमात् जायते - सुपा : नियमथी 64 छ, तत् उदीर्णं सुखदुःखं वेदयते - 6 - 6ये आवेj सुप-५ वेहेछ - लोग छ - अनुभव छ, अथ निर्जरां याति - मेट पछी नई पामेछ. ।।१९४॥ इति गाथा आत्मभावना ॥१९४।। उपभुज्यमाने सति हि परद्रव्ये - ५२द्रव्य ७५मोगवामां आवत सते ९८५२ तन्निमित्तः सुखरूपो वा दुःखरूपो वा नियमादेव जीवस्य भाव उदेति : निमित्त - ते ५२व्या निमित्तवाणो नियमयी ४ सुप३५ ५ ३५ वो पनो माध्य पामेछ. मेम थी ? वेदनायाः सातासातविकल्पानतिक्रमणेन - नाना सात-सात aिseuru भनाभरथी - अनुसंधनथी. -- स तु यदा वेद्यते तदा • भने सुप३५ वाहु:५३५ वो नो भाव न्यारे हाय छ त्यारे - मिथ्यादृष्टेः - मिथ्यारिने रागादिभावानां सद्भावेन - राहिलावोनी समावेशन-वापामेशन बंधनिमित्तं भूत्वा - बंधनमित्त - २९ थने, निर्जीयमाणोप्यजीर्ण सन् - निळमाश - नई यो पर अ सतो, बंध एव स्यात् -बंध ४ धोय, सम्यदृष्टेस्तु - परंतु सभ्य हारने तो रागादिभावानामभावेन - भावना असदलाव जरी -वापामेशन बंधनिमितमभूत्वा -बंधनु ममित्त - १२९१ नथन, केवलमेव निर्जीर्यमाणो जीर्ण सन् .Be निभा - निलो सतो, निजरेव स्यात् - निहोय. ।। इति 'आत्मख्याति' आत्मभावना ।।१९४।। ૧૯૭
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy