SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ સંવર પ્રરૂપક પંચમ અંકઃ સમયસાર ગાથા ૧૯૦૧૯૧-૧૯૨ तेसिं हेऊ भणिदा अज्झवसाणाणि सवदरसीहिं । मिच्छत्तं अण्णाणं अविरयभावो य जोगो य ॥१९०॥ हेउअभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स वि गिरोहो ॥१९२॥ कम्मस्साभावेण य णोकम्माणं पि जायइ णिरोहो । णोकम्मणिरोहेण य संसारणिरोहणं होई ॥१९२॥ તેઓના હેતુ સર્વદર્શીઓ રે, ભાખ્યા અધ્યવસાન; मिथ्यात्व मान भविशी ३, ने योग मेम में MA !... ३ येतन !. १८० હેતુ અભાવે ઉપજે રે, શાનિને આસ્રવ રોધ; भाव मा वि. 6५४ ३, तो य निरोध... ३ येतन. १८१ કર્મ અભાવે ઉપજે રે, નોકર્મ નો ય નિરોધ; नभ निरोध होय छ ३, संसान 4 निरोप... ३ येतन !. १८२ અર્થ - તેઓના હેતુઓ અધ્યવસાનો સર્વદર્શીઓએ કહ્યા છે - મિથ્યાત્વ, અજ્ઞાન, અવિરત ભાવ અને યોગ, ૧૯૦ હેતુ અભાવે નિયમા જ્ઞાનીને આગ્નવ નિરોધ ઉપજે છે, આસ્રવ ભાવ વિના કર્મનો પણ નિરોધ ઉપજે છે, ૧૯૧ અને કર્મના અભાવથી નોકર્મોનો પણ નિરોધ ઉપજે છે અને નોકર્મના નિરોધથી સંસારનું निरोधन (निरोध) होय छे. १९२ आत्मख्याति टीका केन क्रमेण संवरो भवतीति चेत् -. तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ॥१९०॥ हेत्वभावे नियमाजायते ज्ञानिनः आस्रव निरोधः । आस्रवभावेन विना जायते कर्मणोऽ पि निरोधः ॥१९१॥ कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः । नोकर्मनिरोधेन च संसारनिरोधनं भवति ॥१९२॥ संति तावजीवस्य आत्मकर्मैकत्वाध्यासमूलानि मिथ्यात्वाज्ञानाविरतियोगलक्षणानि अध्यवसानानितानि आत्मभावना - केन क्रमेण संवरो भवतीति चेत् - यामधी संपरथाय छ? भनेझो तो - तेषां हेतवः - मीन - राहिना भी सर्वदर्शिभि अध्यवसानानि भणिताः - सर्वशासीधा () अध्यक्सानी अवाम माया छ - मिथ्यात्वमज्ञानमविरतभावश्च योगश्च - मिथ्यात्व, मान, भवितलाव भने योग. ॥१९०॥ हेत्वभावे - तुन समावे ज्ञानिनः - शानी नियमात् आस्रवनिरोधः जायते . 'नियमा' - नियमयी नये ७५४ छ, आस्रवभावेन विना - NAGI विन कर्मणोऽपि निरोधः जायते - भनी ५० निरोप 64 छे. ॥१९१॥ कर्मणोऽभावेन च - अनेना समाथी नोकर्मणामपि निरोधः जायंते . नानी नये 6 छ, नोकर्मनिरोधेन च . अनेन निधी संसारनिरोधनं भवति - संसार निरोधन - निरोध - निलु डोय ૧૭૯
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy