SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ देवी रीते ? तो } जोधेहि कदे जुद्धे राएण कदंति जंपदे लोगो । तह ववहारेण कदं णाणावरणादि जीवेण ॥१०६ ॥ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૧૦૬ યોદ્ધે યુદ્ધ કર્યો નૃપ કર્યું, લોકથી એમ કથાય રે; त्यभ व्यवहारे अवधी, ज्ञानावरशाहि उराय रे... अज्ञानथी. १०५ ગાથાર્થ - યોધાઓથી યુદ્ધ કરવામાં આવ્યું, રાજાથી કરવામાં આવ્યું' એમ લોક કહે છે, તેમ વ્યવહા૨થી જ્ઞાનાવરણાદિ જીવથી કરાયું છે. ૧૦૬ आत्मख्यातिटीका कथं इति चेत् - - यौधैः कृते युद्धे राज्ञा कृतमिति जल्पते लोकः । तथा व्यवहारेण कृतं ज्ञानावरणादि जीवेन ॥१०६ ॥ यथा युद्धपरिणामेन स्वयं परिणममानैः योधैः कृते युद्धे युद्धपरिणामेन स्वयमपरिणममानस्य राज्ञो राज्ञा किल कृतं युद्धमित्युपचारो न परमार्थः । तथा ज्ञानावरणादिकर्मपरिणामेन स्वयं परिणममानेनपुद्गलद्रव्येण कृते ज्ञानावरणादिकर्मणि ज्ञानावरणादिकर्मपरिणामेन स्वयमपरिणममानस्यात्मनः किलात्मना कृतं ज्ञानावरणादिकर्मेत्युपचारो न परमार्थः ||१०६|| आत्मभावना कथं इति चेत् - ते उपचार देवी रीते ? तो } - योधैः कृते युद्धे योद्धाओोधी युद्ध अश्वामां खाव्ये राज्ञा कृतमिति राभथी डरवामां खाव्युं खेभ जल्पते लोकः - सोडछे जो छे, तथा तेभ व्यवहारेण - વ્યવહારથી ज्ञानावरणादि - ज्ञानावरशाहि जीवेण कृतं वथी अश्वामां भाव्युं छे. ।। इति गाथा आत्मभावना || १०६ || योद्धेः कृते युद्धे - ४भ - योधाशोधी युद्ध उराये, राज्ञा किल कृतं युद्धं बोर्ड प्रवाह छे - राभथी परेजर ! युद्ध श्र्रायुं, इत्युपचारो न परमार्थः - भेवो उपचार छे, नहि } परमार्थ वा योधाखोथी युद्ध डराये ? युद्धपरिणामेन स्वयं परिणममानैः - युद्ध परिशामधी स्वयं पोते परिशभमान परिभी रहेला सेवायोथी वा राभनी तेवी उपचार राय ? युद्धपरिणामेन स्वयमपरिणममानस्य राज्ञो युद्ध परिशामधी स्वयं पोते अपरिशभमान - नहि परिश्रमी રહેલા એવા રાજાનો. - - - तथा - तेभ, पुद्गलद्रव्येण कृते ज्ञानावरणादि कर्मणि - पुछ्गल द्रव्यथी ज्ञानावरशाहि अर्भ उराये, किलात्मना कृतं ज्ञानावरणादि कर्म - रेजर ! खात्माथी ज्ञानावरशाहि दुर्भ रायुं, इत्युपचारो न परमार्थः भेवो उपचार छे, नहि } परमार्थ. देवा पुछ्गल द्रव्यथी अर्भ अराये ? ज्ञानावरणादिकर्मपरिणामेन स्वयं परिणममानेन ज्ञानावरशाहि उर्भ परिशामे स्वयं - पोते परिशभमान - परिश्रमी रहेस मेवाथी देवा खात्मानो तेवा उपयार राय छे ? ज्ञानावरणादि ज्ञानावरशाहि उर्मपरिशामे स्वयं पोते अपरिशभमान - नहि परिश्रभी आत्मभावना ||१०६ || कर्मपरिणामेन स्वयमपरिणममानस्य आत्मन रहेला मेवा खात्मानो ॥ इति 'आत्मख्याति' ૧૯
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy