SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ मात्मा शानी थयेटीभ दाय? तो कम्मस्स य परिणामं णोकम्मस्स य तहेव परिणामं । ण करेइ एयमादा जो जाणदि सो हवदि णाणी ॥७५॥ પરિણામ કર્મનો નોકર્મનો, પરિણામ તેમજ એહ રે; ન કરે આત્મા જે જાણતો હોય છે જ્ઞાની તેહ રે... અજ્ઞાનથી કર્તા. ૭૫ ગાથાર્થ - કર્મના પરિણામને અને તેમજ નોકર્મના પરિણામને - આને આત્મા નથી કરતો. જે જાણે છે. તે જ્ઞાની હોય છે. ૭૫ आत्मख्याति टीका कथमात्मा ज्ञानीभूतो लक्ष्यत इति चेत् - कर्मणश्च परिणामं नोकर्मणश्च तथैव परिणामं । न करोत्येनमात्मा यो जानाति स भवति ज्ञानी ॥७५॥ यः खल .. . मोहरागद्वेषसुखदुःखादिरूपेणांतरुत्प्लवमानं कर्मणः परिणामं स्पर्शरसगंधवर्णशब्दबंधसंस्थानस्थौल्य सौक्ष्म्यादिरूपेण बहिरुत्प्लवमानं नोकर्मणः परिणामं च समस्तमपि परमार्थतः पुद्गलपरिणामपुद्गलयोरेव किंतु परमार्थतः पुद्गलपरिणामज्ञानपुद्गलम घटमृत्तिकयोरिव व्याप्यव्यापकभावसद्भावात् र्घटकुंभकारवद्वयाप्यव्यापकभावाभावात् पुद्गलद्रव्येण क; स्वतंत्रव्यापकेन स्वयं व्याप्यमानत्वात् कर्मत्वेन क्रियमाणं - कर्तृकर्मत्वसिद्धा - पुद्गलपरिणामात्मनो वात्मपरिणामात्मनो घटकुंभकारयोरिव व्याप्यव्यापकभावाभावात् घंटमत्तिकयोरिव व्याप्यव्यापकभावसभावा कर्तृकर्मत्वासिद्धौ - दात्मद्रव्येण का स्वतंत्रव्यापकेन न नाम करोत्यात्मा । स्वयं व्याप्यमानत्वात् पुद्गलपरिणामज्ञानं कर्मत्वेन कुर्वन्त मात्मानं जानाति - सोत्यंतविविक्तज्ञानीभूतो ज्ञानी स्यात् । न चैवं ज्ञातुः पुद्गलपरिणामो व्याप्यः पुद्गलात्मनो ज्ञेयज्ञायकसंबंधव्यवहारमात्रे सत्यपि पुद्गलपरिणामनिमित्तकस्य ज्ञानस्यैव ज्ञातुर्याप्यत्वात् ॥७५॥ आत्मभावना - कथमात्मा ज्ञानीभूतो लक्ष्यत इति चेत् - मात्मशान भूत-शानी 45 गयेवो भवाय छ - बक्षमा आवे छ ? पूछो तो - कर्मणश्चपरिणामं नोकर्मणश्च तथैव परिणाम - जर्मन परिणाममुं भने तेभ नभन परिक्षामने एनं आत्मा न करोति - भाने मामा नथी ४२तो, यो जानाति - मछे से ज्ञानी भवति - शनीय छे. ।। इति गाथा आत्मभावना ॥७५|| कर्मणः परिणाम - ना परिक्षामने, 34 ? मोहरागद्वेषसुखदुःखादिरूपेणांतरुत्प्लवमानं - भोड--द्वेष-सुप-दु: ४८८
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy