SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૭૪ જ્ઞાન અને આસ્રવ નિવૃત્તિનું સમકાલપણું કેવી રીતે? जीवणिबद्धा एए अधुव अणिचा तहा असरणा य । दुक्खा दुक्खफलत्ति य णादूण णिवत्तए तेहिं ॥७४॥ જીવનિબદ્ધ અધ્રુવ આ, અનિત્ય અશરણા તેમ રે; हुमो दु:५३ed enन, तथा निवर्त मेम ३... मशानथी. ७४ ગાથાર્થ - જીવ સાથે નિબદ્ધ એવા આ (આસો) અધ્રુવ અનિત્ય તથા અશરણ છે અને દુઃખો અને દુઃખફલો છે એમ જાણી તેઓમાંથી નિવર્તે છે. ૭૪ आत्मख्याति टीका कथं ज्ञानास्रवनिवृत्त्योः समकालत्वमिति चेत् - जीवनिबद्धा एते अध्रुवा अनित्यास्तथा अशरणाच । दुःखानि दुःखफला इति च ज्ञात्वा निवर्त्तते तेभ्यः ॥७४॥ (२) जतुपादपवद्वध्यघातकस्वभावत्वा जीवनिबद्धाः खल्वानवाः, न पुनरविरुद्धस्वभावत्वाभावाजीव एव । (२) अपस्माररयवद्वर्द्धमानहीयमानत्वा श्चिन्मात्रो ध्रुव जीव एव । दध्रुवाः खल्वाम्नवाः, (३) शीतदाहज्वरावेशवत् क्रमेणोज्जृभमाणत्वा- नित्यो विज्ञानघनस्वभावो जीव एव । दनित्याः खल्वानवाः, (४)बीजनिर्मोक्षक्षणक्षीयमाणदारुणस्मरसंस्कारवत् सशरणः त्रातुमशक्यत्वादशरणाः खल्वानवाः, स्वयंगुप्तः सहजचिच्छक्तिर्जीव एव । (५) नित्यमेवाकुलस्वभावत्वाद् दुःखानि खल्वाम्नवाः, अदुःखं (६) आयत्यामाकुलत्वोत्पादकस्य पुद्गलपरिणामस्य नित्यमेवानाकुलस्वभावो जीव एव । हेतुत्वाद् अदुःखफलः दुःखफलाः खल्वानवाः । सकलस्यापि पुद्गलपरिणामस्याहेतुत्वा जीव एव । (७) इति विकल्पानंतरमेव शिथिलितकर्मविपाको सहजविज्Mभमाणचिच्छक्तितया विघटितघनौघघटनो दिगाभोग इव निरर्गलप्रसरः आत्मभावना - कथं ज्ञानासवनिवृत्त्योः समकालत्वं - शान भने नतिर्नु समj - साथे Aaujda ? इति चेत् - अभी पूछो तो - जीवनिबद्धा एते - NAME - 9वनी साथै निdiतपधाया दुःखानि दुःखफला इति हुमी भने हुदो छ भ तेभ्यः निवर्त्तते - तेसोथी नवत्त छ - पछी पणे छे. ॥ गाथा आत्मभावना ॥७४|| जीवनिबद्धाः खल्वानवाः - ®पनि4 - ®पनी साथे निdiaud - अत्यंत बंधायेमा छ, शनेबी ? वध्यघातकस्वभावत्वात् - १ध्य - वा योग्य (अथवाध्य - बंधावर योग्य) घात - घात ७२नार - नार स्वभावाने बीय, नीम ? जतुपादपवत् - बारा-वृक्षनी भ, दा५ भने उनी भ. मा मात्र पनिबद्ध ४७८
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy