SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ અને જીવના વર્ણાદિ સાથે તાદાભ્યના દુરભિનિવેશમાં આ દોષ છે - जीवो चेब हि एदे सव्वे भावात्ति मण्णसे जदि हि । जीवस्साजीवस्स य णत्थि विसेसो दु दे कोई ॥६२॥ અને જીવ જ એ સર્વ ભાવ છે રે, એમ માનતો હોય તું જોય. પુદ્. तो नो भने मनो २, नथी विशेष तारे य... पु. १२ ગાથાર્થ - અને આ સર્વેય ભાવો જીવ જ છે એમ જો તું માને છે, તો હારા મતે જીવનો અને અજીવનો કોઈ વિશેષ (તફાવત) નથી ! ૬૨ आत्मख्याति टीका - जीवस्य वर्णादितादात्यदुरभिनिवेशे दोषश्चायं - जीवश्चैव ह्येते सर्वे भावा इति मन्यसे यदि हि । जीवस्याजीवस्य च नास्ति विशेषस्तु ते कश्चित् ॥६२॥ यथा तथा वर्णादयो भावाः वर्णादयो भावाः क्रमेण भाविताविर्भावतिरोभावाभि - क्रमेण भाविताविर्भावतिरोभावाभिस्ताभिस्ताभि य॑क्तिभिः स्तानिभिस्ताभि द्यक्तिभिः जीवमनुगच्छंतो पुद्गलद्रव्यमनुगच्छंतः जीवस्य वर्णादितादात्म्यं प्रथयतीति यस्याभिनिवेशः पुद्गलस्य वर्णादितादात्य प्रथयतिः तस्य शेषद्रव्यासाधारणस्य वर्णाद्यात्मकत्वस्य पुद्गललक्षणस्य जीवेन स्वीकरणा लयोरविशेषप्रसक्ती सत्यां पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावाद् भवत्येव जीवाभावः ।।६२।। आत्मभावना - जीवस्य वर्णादितादात्म्यदुरभिनिवेशे दोषश्चायं भने अपना साथे. ताहात्म्यना - TEleserन मिनिवेशमा - दुरामा मा - नानी थाम तापवाभा मा छे होप छ - एते हि सर्वे भावाः जीव श्चैव - भा४ सर्व भावो 4 ४ छे, इति यदि हि मन्यसे - अभनेतुं ५२५२ ! ते कश्चित् विशेषस्तु नास्ति - तने विशेषतो छ नलि. || इति गाथा आत्मभावना ||२|| यथा - भ वर्णादयो भावाः - हिमाको क्रमेण भाविःताविर्भावतिरोभावाभिः - भथी आविर्भाव - प्रगट भने तिरोभाव - अगर मावित ४२ती मेवी ताभिताभिव्यक्तिभिः - व्यतिमोथी पुद्गलद्रव्यमनुगच्छंतः - पुलद्रव्यने अनुगछता - अनु-५७१ ७ - ४ता मेवामी, पुद्गलस्य - पुराखनु वर्णादितादात्म्यं प्रथयंति - वा साथे तहत्य प्रथित ४३ छ - २ ४३ छ, तथा - तम वर्णादयो भावाः - वाह लावो क्रमेण भाविताविर्भावतिरोभावाभिः - भथी माविव - तिरोभाव मावित ४२ती ताभिः ताभिः व्यक्तिभिः .ते व्यतिमोथी जीवमनुगच्छंतो - अपने अनुगछता मेवामी, जीवस्य - ®पर्नु वर्णादितादात्म्यं प्रथयंति - ale auथे तस्य प्रथित छ - प्रगट ४३ छ, इति यस्याभिनिवेशः - मेवाने अभिनिवेश - भा छ, तस्य - तने भवत्येव जीवाभावः - 04नो अभावय ४ छ. शाने दी? पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावात् - पुसीधी भिन्न सेवा ®पद्रव्यन मनाने बी. तेम यारे ? जीवपुद्गलयोरविशेषप्रसक्तौ सत्यां - ® अने पुढाबना भविशेषनी - बीन तावतनी सहित सते - असं प्राति सते. सेभ ५२ uथी? शेषद्रव्यासाधारणस्य वर्णाद्यात्मकत्वस्य पुद्गललक्षणस्य जीवेन स्वीकरणात् - शेष द्रव्याने असाधार१ - સાધારણ નહિ એવા વર્ણાદિ આત્મકપણારૂપ પુગલ લક્ષણના જીવથી સ્વીકરણને લીધે - સ્વીકાર કરવાપણાને લીધે. ॥ इति 'आत्मख्याति' आत्मभावना ॥६२|| ૪૨૨
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy