SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ જીવાજીવ પ્રરૂપક પ્રથમ અંકઃ સમયસાર ગાથા-૪૯ જે એમ છે તો તે એક ટંકોત્કીર્ણ પરમાર્થ જીવ શું લક્ષણવાળો ? એમ પૂછવામાં આવતાં પ્રકૃષ્ટપણે કહે છે - __ अरसमरूवमगंधं अव्वत्तं चेदणागुणमसदं । जाण अलिंगग्गहणं जीवमणिविट्ठसंठाणं ॥४९॥ अरस १३५ मगध भव्य ४ ३, मनिष्ट स संस्थान... पु६. सश६ मEिAL ३, 4 येतना गु! म Prem... पु. ४८ Auथार्थ - २१२स, ४३५, अगंध, अव्यात, येतना गुरवंत, सश६, मलिंग ASI, माना સંસ્થાન એવો જીવ જાણ. ૪૯ आत्मख्याति टीका यद्येवं तर्हि किंलक्षणोसावेकष्टंकोत्कीर्ण परमार्थजीव इति पृष्टः प्राह - अरसमरूपमगंधमव्यक्तं चेतनागुणमशब्दं । जानीहि अलिंगग्रहणं जीवमनिर्दिष्टसंस्थानं ॥४९॥ यः खलु पुद्गलद्रव्यादन्यत्वेनाविद्यमानरसगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरसगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येद्रियावष्टंभेनारसनात् स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंबेनारसनात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवल रसवेदनापरिणामापन्नत्वेनारसनात् सकलज्ञेयज्ञायकतादात्म्यस्य निषेधाद्रसपरिच्छेदपरिणतत्वेपि स्वयं रसरूपेणापरिणमनाच्चारसः । तथा - पुद्गलद्रव्यादन्यत्वेनाविद्यमानरूपगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरूपगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येद्रियावष्टंभेनारूपणात् स्वभावतः क्षायोपशमिकभावाभायाद्भायेंद्रियाबलंबेना रूपणात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात केवलरूपवेदनापरिणामापन्नत्वेनारूपणात सकलज्ञेयज्ञायकतादात्म्य निषेधाद्रूपपरिच्छेदपरिणतत्येपि स्वयं रूपरूपेणापरिणमनाचारूपः । तथा - - पुद्गलद्रव्यादन्यत्वेनाविद्यमानगंधगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमगंधगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येंद्रियावष्टंभेनागंधनात् स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंबेनागंधनात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवलगंधवेदनापरिणामापन्नत्वेनागंधनात् सकलज्ञेयज्ञायकतादास्यस्य निषेधाद्धपरिच्छेदपरिणतत्वेपि स्वयं गंधरूपेणापरिणमनाचागंधः । तथा - पुद्गलद्रव्यादन्यत्वेनाविद्यमानस्पर्शगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमस्पर्शगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावाद् द्रव्येद्रियावष्टंभेनास्पर्शनात स्वभावतः क्षायोपशमिकभावाभावात् भावेंद्रियावलंबेनास्पर्शनात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवलस्पर्शवेदना परिणामापन्नत्वेनास्पर्शनात् सकलज्ञेयज्ञायकतादात्म्यस्य निषेधात् स्पर्शपदिच्छेदपरिणतत्वेपि स्वयं स्पर्शस्वरूपेणा परिणमनाचास्पर्शः । तथा - पुद्गलद्रव्यादन्यत्वेनाविद्यमानशब्दपर्यायत्वात् पुद्गलद्रव्यपर्यायेभ्यो भिन्नत्वेन स्वयमशब्दपर्यायत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येद्रियावष्टंभेन शब्दाश्रवणात् स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियावलंबेन शब्दाश्रवणात् सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवलशब्दवेदनापरिणामापन्नत्वेन शब्दाश्रवणात् सकलज्ञेयज्ञायकतादाम्यस्य निषेधाच्छब्दपरिच्छेदपरिणतत्वेपि स्वयं शब्दरूपेणापरिणमनाचाशब्दः । ૩૮૧
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy