SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ यथा F ग्निरिंधनमस्तींधनमग्नरस्त्य ग्नेरिंधनमस्तींधनस्याग्निरस्त्य ग्नेरिंधनं पूर्वमासीदिंधनस्याग्नि पूर्वमासी दग्नेरिंधनं पुनर्भविष्यतांधनस्याग्नि पुनः भविष्यतीतां धनएवासद्भूताग्निविकल्पत्वेना प्रतिबुद्धः कश्चिल्लक्ष्येतः नाग्निरिंधनमस्ति धनमग्निरस्त्य ग्निरग्निरस्तींधनमिंधनमस्ति नाग्नेरिंधनमस्ति नेंधनस्याग्निरस्त्य ग्नेरग्निरस्तींधनस्येंधनमस्ति नाग्नेरिंधनं पूर्वमासीन्नेधनस्याग्नि पूर्वमासी दग्नेरग्निः पूर्वमासीदिंधनस्येंधनं पूर्वमासी न्नाग्नेरिंधनं पुनर्भविष्यति नेंधनस्याग्निः पुनर्भविष्यत्यग्निरग्निः पुनर्भविष्यतींधनस्येंधनं पुनर्भविष्यतीति कस्यचिदग्नावेव सद्भूतात्मविकल्पवत्ः तथा - हमेतदस्म्येतदहमस्ति ममैतदस्त्येतस्याहमस्मि पूर्वमासं ममैतत्पूर्वमासीदेनस्याहं ममेतत्पुनर्भविष्यत्येस्याहं भविष्यामिति परद्रव्य एवासद्भूतात्मविकल्पत्वेना प्रतिबुद्धो लक्ष्येतात्मा । नाहमेतदस्मि नैतदहमस्त्यहमहमस्म्येतदेतदस्ति न ममैतदस्ति नैतस्याहमस्मि ममाहमस्म्येतस्यैतदस्ति न ममैतत्पूर्वमासीन्नैतस्याहं पूर्वमासं ममाहं पूर्वमासमेतस्यैतत्पूर्वमासी - न्न ममैतत्पुनर्भविष्यति नैतस्याहं पुन भविष्यामि ममाहं पुनर्भविष्याम्येतस्यैतत्पुनर्भविष्यतीति स्वद्रव्य एव सद्भूतात्मविकल्पस्या प्रतिबुद्धलक्षणस्य भावात् । ॥२०-२१-२२॥ इंधनस्याग्निरस्ति - अग्निनुं ईंधन छे, ईंधननो अग्नि छे, अग्नेरिंधनं पूर्वमासादिंधनस्याग्निः पूर्वमासीत् - अग्निनुं ईंधन पूर्वे हतुं, ईंधननो अग्नि पूर्वे हतो, अग्नेरिंधनं पुन र्भविष्यति इंधनस्याग्निः पुनर्भविष्यति अग्निनुं ईंधन पुनः हो, ईंधननो अग्नि पुनः हशे इति इंधन एवासद्भूताग्निविकल्पत्वेनाप्रतिबुधः कश्चिल्लक्ष्येत - खेभ धिनमा ४ અસદ્ભૂત અગ્નિ વિકલ્પપન્નાએ કરીને અપ્રતિબુદ્ધ કોઈ લક્ષાય : तथा - तेभ, धाष्टति अहमेतदस्मि एतदहमस्ति - हुंखा छं, खा हुं छे, ममैतदस्ति एतस्याहमस्मि - हाई खा छे, खानो हुं छं, ममैतत्पूर्वमासीदेतस्याहं पूर्वमासं म्हाई खा पूर्वे बतुं खानो हुं पूर्वे डतो, ममैतत्पुनर्भविष्यति एतस्याहं पुनर्भविष्यामि भाई ॥ पुनः हथे, खानो हुं पुनः होश, इति परद्रव्य एवासद्भूतात्मविकल्पत्वेनाप्रतिबुद्धो लक्ष्येतात्मा - એમ પરદ્રવ્યમાં જ અસદ્ભૂત આત્મવિકલ્પપણાએ કરી અપ્રતિબુદ્ધ આત્મા લક્ષાય. खेम शाने सीधे ? - नाग्निरिंधनमस्ति धनमग्निरस्ति अग्नि ईंधन छे नहि, ईंधन अग्नि छे नहि, अग्निरग्निरस्ति ईंधनमिंधनमस्ति अग्नि अग्नि छे, ईंधन ईंधन छे, नाग्नेरिंधनमस्ति नेंधनस्याग्निरस्ति अग्निनुं ईंधन छे नहि, ईंधननो अग्नि छे नहिं, अग्नेरग्निस्ति इंधनस्येंधनमस्ति - अग्निनो अग्नि छे, ईंधननुं ईंधन छे (हत्याहि खेभ भूत-भविष्यत् अण परत्वे (), इति कस्यचिदग्नावेब सद्भूतात्मविकल्पवत् भ ोईना अग्निमां ४ सद्दभूत आत्मविदुत्पनी प्रेम - नाहमेतदस्मि नैतदहमस्ति खाधुं नहिं खा हुंछे नहि, अहमहमस्मि एतदेतदस्ति हुं छं, खा खा छे, न ममैतदस्तिनैतस्याहमस्मि म्हाई खा छे नहिं खानो हुं धुं नहिं ममाहमस्मि एतस्यै तदस्ति छे, इत्याहि खेभ भूत-भविष्यत् अण परत्वे यश इति स्वद्रव्य एव सद्भूतात्मविकल्पस्य એથી સ્વદ્રવ્યમાં જ સદ્ભૂત આત્મવિકલ્પ રૂપ પ્રતિબુદ્ધ લક્ષગ્રના ભાવને લીધે 'आत्मख्याति' टीका आत्मभावना (प्रस्तुत गाथा ) ||२०||२१||२२|| म्हारो हुं छं, खानुं खा ૨૩: - - प्रतिबुद्ध लक्षणस्य भावात् - होवापशाने सीधे ॥ इति
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy