SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ પૂર્વરંગઃ સમયસાર ગાથા-૧૫ जो पस्सदि अप्पाणं अबद्धपुट्ठे अणण्णमविसेसं । अपदेससुत्तमज्झं पस्सदि जिणसासणं सव्वं ॥ १५ ॥ આત્મા અબદ્ધસૃષ્ટ જે જુએ રે, અનન્ય ને અવિશેષ; તે અપદેશ સૂત્રમઘ્ય સર્વ જુએ રે, જિનશાસન અશેષ... રે આત્મન્ વંદો સમયસાર ! ૧૫ ગાથાર્થ : જે આત્માને અબદ્ધસૃષ્ટ, અનન્ય, અવિશેષ એવો દેખે છે, તે અપદેશ સૂત્રમઘ્ય સર્વ જિનશાસનને દેખે છે. ૧૫ आत्मख्याति टीका यः पश्यति आत्मानं अबद्धस्पृष्टमनन्यमविशेषम् । अपदेशसूत्रमध्यं पश्यति जिनशासनं सर्वम् ॥ १५ ॥ येयमबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोनुभूतिः सा खल्वखिलस्य जिनशासनस्यानुभूतिः श्रुतज्ञान स्वयमात्मत्वात् ततो ज्ञानानुभूतिरेवात्मानुभूतिः किंतु तदानीं सामान्यविशेषाविर्भावतिरोभावाभ्यामनुभूयमानमपि ज्ञानमबुद्धलुब्धानां न स्वदते । तथा यथा विचित्रव्यंजनसंयोगोपजात सामान्यविशेषतिरोभावाविर्भावाभ्या -मनुभूयमानं लवणं तथा विचित्रज्ञेयाकारकरंबितत्वोपजाब सामान्यविशेषतिरोभावाविर्भावाभ्या मनुभूयमानं ज्ञान - मबुद्धानां ज्ञेयलुब्धानां स्वदते लोकानामबुद्धानां व्यंजनलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजात न पुनरन्यसंयोगशून्यतोपजात सामान्यविशेषाविर्भावतिरोभावाभ्यां, सामान्यविशेषाविर्भावतिरोभावाभ्यां, अथ च यदेव विशेषाविर्भावेनानुभूयमानं लवणं तदेव सामान्याविर्भावेनापि । यथा सैंधवखिल्यो न्यद्रव्यसंयोगव्यवच्छेदेन - - केवल एवानुभूयमानः सर्वतोप्येकलवणरसत्वा लवणत्वेन स्वदते, अलुब्धबुद्धानां तु ૧૮૫ अपि च यदेव विशेषाविर्भावेनानुभूयमानं ज्ञानं तदेव सामान्याविर्भावेनापि । तथात्मापि परद्रव्यसंयोगव्यवच्छेदेन केवल एवानुभूयमानः सर्वतोप्येकविज्ञानघनत्वात् ज्ञानत्वेन स्वदते ||१५|| - - આત્મખ્યાતિ ટીકાર્થ જે આ - અબદ્ધસૃષ્ટ, અનન્ય, નિયત, અવિશેષ, અસંયુક્ત એવા આત્માની અનુભૂતિ તે નિશ્ચયથી અખિલ જિનશાસનની અનુભૂતિ છે, શ્રુતજ્ઞાનનું સ્વયં આત્માપણું છે માટે. તેથી શાનાનુભૂતિ જ આત્માનુભૂતિ છે. પરંતુ ત્યારે - સામાન્ય - વિશેષના આવિર્ભાવ - તિરોભાવથી અનુભવાઈ રહેલું છતાં ર - ज्ञान अजुद्धसुष्धोने स्वधातुं ( स्वाध्भां भावतुं नथी. ते खा प्रहारे -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy