SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ વ્યવહાર નય શા માટે અનુસરવો યોગ્ય નથી? તો કે – ववहारोऽभूयत्थो भूयत्थो देसिदो दु सुद्धणओ । भूयत्थमस्सिदो खलु सम्मइट्ठी हवइ जीवो ॥११॥ વ્યવહાર અભૂતાર્થ દેશિઓ રે, શુદ્ધનય જ ભૂતાર્થ; સમ્યગુ દેષ્ટિ જીવ નિશ્ચયે રે, આશ્રિત જેહ ભૂતાઈ...રે. આત્મનું! વંદો સમયસાર. ૧૧ ગાથાર્થ : વ્યવહાર અભૂતાર્થ અને શુદ્ધનય ભૂતાર્થ દર્શાવવામાં આવ્યો છે, ભૂતાર્થને આશ્રિત જીવ નિશ્ચયે કરીને સમ્યગૃષ્ટિ હોય છે. ૧૧. आत्मख्याति टीका कुतो व्यवहारनयो नानुसतव्य इति चेत् - व्यवहारोऽभूतार्थो भूतार्थो दर्शितस्तु शुद्धनयः । भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥११॥ व्यवहारनयो हि सर्व एवाभूतार्थत्वादभूतमर्थं प्रद्योतयति । शुद्धनय एक एव भूतार्थत्वाद् भूतमर्थं प्रद्योतयति । तथाहि - यथा प्रबलपंकसंवलनतिरोहित तथा प्रबलकर्मसंवलनतिरोहित सहजैकर्थ (अच्छ) भावस्य पयसो सहजैकज्ञायकभावस्यात्मनो - अनुभवितारः पुरुषाः ऽनुभवितारः पुरुषाः पंकपयसोविवेकमकुर्वतो आत्मकर्मणो विवेकमकुर्वतो बहवो - व्यवहारविमोहितहृदयाः ऽनर्थमेव तदनुभवंति प्रद्योतमानभाववैश्वरूप्यं तमनुभवंति । केचित्तु भूतार्थदर्शिनस्तु स्वकरविकीर्ण - स्वमतिनिपातित - कतकनिपातमात्रोपजनित शुद्धनयानुबोधमात्रोपजनिता - पंकपयसोविवेकत्या त्मकर्मविवेकतया स्वपुरुषकाराविर्भावित - स्वपुरुषकाराविर्भावित - सहजैकार्थ (अच्छ) भावत्वा - सहजैकज्ञायकस्वभावत्वात् दर्थमेव तदनुभवंति प्रद्योतमानैकज्ञायकभावं तमनुभवंति । तदत्र ये भूतार्थमाश्रयंति त एव सम्यक् पदयंतः सम्यग्दष्टयो भवंति न पुनरन्ये कतकस्थानीयत्वाच्छुद्धनयस्यातः प्रत्यगात्मदर्शिभि र्व्यवहारनयो नानुसतव्यः ॥११॥ विदुषां शास्त्रसंसारः सयोगरहितात्मनाम् ॥" - श्री अमित योगबिंदु ૧૧૮
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy