SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ વ્યવહારનું પ્રતિપાદકપણું કેવી રીતે ? તો કે जो हि सुए हिगच्छइ अप्पाणमिणं तु केवलं सुद्धं तं सुयकेवलिमिसिणो भणति लोयप्पईवयरा ॥९॥ जो सुयणाणं सव्वं जाणइ सुयकेवलिं तमाहुजिणा । णाणं अप्पा सव्वं जह्मा सुयकेवली तया ॥१०॥ કેવલ શુદ્ધ આ આત્મને રે, શ્રુતથી જાણે જેહ; सोऽग्रहीपर ऋषिवरा रे, उहे श्रुतदेवसि तेह... २. खात्मन् । ८. કહે જિન ‘તે શ્રુતકેવલિ રે, જાણે જે સર્વ શ્રુત જ્ઞાન; ज्ञान सर्व छे खातमा रे, तेथी 'श्रुतवसि' नाम भए। २. आत्मन् ! वंही समयसार ! १०. ગાથાર્થ : જે શ્રુતથી નિશ્ચયે કરીને આ કેવલ શુદ્ધ એવો આત્માને જાણે છે, તેને લોક પ્રદીપકર ऋषियो 'श्रुतवसि' हे छे. ४ श्रुतज्ञान सर्वने भएरो छे, तेने भिनो 'श्रुतवसि' हे छे, अर જ્ઞાન સર્વ આત્મા છે, તેથી તે શ્રુતકેવલી છે. ૯, ૧૦ आत्मख्याति टीका कथं व्यवहारस्य प्रतिपादकत्वमिति चेत् - यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धम् । तं श्रुतकेवलिनमृषयो भांति लोकप्रदीपकराः ॥ ९ ॥ यः श्रुतज्ञानं सर्वं जानाति श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्वं यस्माच्छ्रुतकेवली तस्मात् ॥१०॥ यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत् परमार्थो यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति तु व्यवहारः । तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा ? न तावदनात्मा समस्तस्याप्यनात्मन श्वेतनेतरपदार्थपंचतयस्य ज्ञानतादात्म्यनुपपत्तेः । ततो गत्यंतराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् । एवं सति य आत्मानं जानाति स श्रुतकेवलीत्यायाति, स तु परमार्थ एव । एवं ज्ञानज्ञानिनौ भेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं । अथ च यः श्रुतेन केवलं शुद्धात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वात् यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ||९||१०|| શ્રુત તે શ્રુતકેવલી, એમ પ્રથમ તો પરમાર્થ છે, આત્મખ્યાતિ ટીકાર્થ વડે કરીને કેવલ શુદ્ધ આત્માને જાણે છે, ૧૧૦ જે શ્રુતજ્ઞાન સર્વને જાણે છે, તે શ્રુતકેવલી, એમ વ્યવહાર છે.
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy