SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुचय भाग - २, श्लोक - ६८, मीमांसकदर्शन व्याख्या- जैमिनीयास्तु ब्रुवते । सर्वज्ञादीनि विशेषाणि यस्य स सर्वज्ञादिविशेषणः सर्वज्ञः सर्वदर्शी वीतरागः सृष्ट्यादिकर्ता चेत्यादिविशेषणवान् कोऽपि प्रागुक्तदर्शनसंमतदेवानामेकतरोऽपि देवो - दैवतं न विद्यते, यस्य देवस्य वचो - वचनं मानं प्रमाणं भवेत् । प्रथमं तावद्देव एव वक्ता न वर्तते, कुतस्तत्प्रणीतानि वचनानि संभवेयुरिति भावः । तथाहि पुरुषो न सर्वज्ञः मानुषत्वात् रथ्यापुरुषवत् । अथ किंकरायमाणसुरासुरसेव्यमानता त्रैलोक्यसाम्राज्यसूचकछत्रचामरादिविभूत्यन्यथानुपपत्तिरस्ति सर्वज्ञे विशेष इति चेत् ? न, मायाविभिरपि कीर्तिपूजालिप्सुभिरिन्द्रजालवशेन तत्प्रकटनात् । यदुक्तं त्वद्यूथ्येनैव समन्तभद्रेण-“दैवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।9।।” [ आप्त मी० श्लो- १] । अथ यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया विशोध्यमानस्य निर्मलत्वं, एवमात्मनोऽपि निरन्तरज्ञानाद्यभ्यासेन विगतमलत्वात्सर्वज्ञत्वं किं न संभवेदिति मतिः, तदपि न । अभ्यासेन हि शुद्धेस्तारतम्यमेव भवेत्, न पुनः परमः प्रकर्षः । न हि नरस्य लङ्घनमभ्यासतस्तारतम्यवदप्युपलभ्यमानं सकललोकविषयमुपलभ्यते । उक्तं च- " दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि । 19 ।।” अथ मा भून्मानुषस्य सर्वज्ञत्वं, ब्रह्मविष्णुमहेश्वरादीनां तु तदस्तु । ते हि देवा, संभवत्यपि तेष्वतिशयसंपत् । यत्कुमारिल:'अथापि दिव्यदेहत्वाद्ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सर्वज्ञाः सार्वज्ञ्यं मानुषस्य किम् ।। १ ।। " इति तदपि न रागद्वेषमूलनिग्रहानुग्रहग्रस्तानां कामासेवनविहस्तानामसंभाव्यमिदमेषामिति । न च प्रत्यक्षं तत्साधकं “संबद्धं वर्त्तमानं च गृह्यते चक्षुरादिना ” [मी. प्रत्यक्ष० सू० श्लो० ८४] इति वचनात् । न चानुमानं, प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः । न चागमः सर्वज्ञस्यासिद्धत्वेन तदागमस्यापि विवादास्पदत्वात् । न चोपमानं तदपरस्यापि सर्वज्ञस्याभावादेव । न चार्थापत्तिरपि, सर्वज्ञसाधकस्यान्यथानुपपन्नपदार्थस्यादर्शनात् । ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः । प्रयोगश्चात्र - नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात् शशशृङ्गवदिति । ६८ ।। "L ७६९ ટીકાનો ભાવાનુવાદ : हैमिनीयों मुंहे छे डे... सर्वज्ञ, सर्वदृर्शी, वीतराग, सृष्ट्याहिना उर्ता छत्याहि गुणोवाणी, પૂર્વે જૈનદર્શન આદિમાં કહેલા સર્વદર્શનોને તે તે સંમત દેવમાંનો કોઈપણ દેવ વિદ્યમાન નથી
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy