SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुझय भाग - २, श्लोक - ६६, वैशेषिक दर्शन ७५३ અન્ત = પર રહેલા હોવાથી, તેઓને ‘અન્ત' કહે છે. તે અન્તમાં રહેવાવાળા અર્થાત્ નિત્યદ્રવ્યમાં રહેવાવાળો વિશેષપદાર્થ અન્ય પણ કહેવાય છે.” આ વિશેષો અત્યંત વ્યાવૃત્તબુદ્ધિ કરાવવામાં કારણ હોવાથી દ્રવ્યાદિથી વિલક્ષણ છે. તેથી स्वतंत्रपार्थ छ. ॥५॥ अथ समवायं स्वरूपतो निरूपयति । હવે સમવાયના સ્વરૂપનું નિરૂપણ કરે છે. य इहायुतसिद्धानामाधारधेयभूतभावानाम् । संबन्ध इह प्रत्ययहेतुः स हि भवति समवायःA ।।६६ ।। kaisnर्थ : अयुतसिद्ध - साधा२-मायभूतपदार्थोन मा म छ' त्या॥२६ ‘इहेदं' પ્રત્યયમાં કારણભૂતસંબંધ સમવાય કહેવાય છે. Iકડા व्याख्या-केचिद्धातुपारायणकृतो 'यु अमिश्रणे' इति पठन्ति, तत एवायुतसिद्धानामित्यादि वैशेषिकीयसूत्रे अयुतसिद्धानामपृथक्सिद्धानामिति व्याख्यातम् । तथा लोकेऽपि भेदाभिधायी युतशब्दः प्रयुज्यमानो दृश्यते, द्वावपि भ्रातरावेतौ युतौ जातावित्यादि । ततोऽयमत्रार्थः । “इह" वैशेषिकदर्शने “अयुतसिद्धानाम्" अपृथक्सिद्धानां, तन्तुषु समवेतपटवत् पृथगाश्रयानाश्रितानामिति यावत् आधाराश्चाधेयाश्च आधाराधेया ते भवन्ति स्म “आधाराधेयभूताः" ते च ते भावाश्चार्थाः तेषां यः “संबन्ध इह प्रत्ययहेतुः" इह तन्तुषु पटः इत्यादेः प्रत्ययस्यासाधारणं कारणं “स हि" स एव “भवति समवायः" संबन्धः । यतो हीह तन्तुषु पटः, इह पटद्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वं, इह गुणे गुणत्वं, इह कर्मणि कर्मत्वं, इह द्रव्येष्वन्त्या विशेषा इत्यादि विशेषप्रत्यय उत्पद्यते, स पञ्चभ्यः पदार्थेभ्योऽर्थान्तरं समवाय इत्यर्थः । स चैको विभुर्नित्यश्च विज्ञेयः ।।६६।। ટીકાનો ભાવાનુવાદ: કોઈ ધાતુપાઠી “યુ' ધાતુનો “અમિશ્રણ” અર્થમાં પણ પાઠ કરે છે. તેથી વૈશેષિકસૂત્રમાં 'अयुतसिद्धानाम' ५४नो व्याध्यारोमे 'अपृथसिद्धानाम्' अर्थ यो छे. सोऽव्यवहारमा ५५ 'मह'ने ना२। 'युत' शनी प्रयोग थतो हो भणे छ. "मा बने ५९HIS साथे ४व्या," આનો અર્થ એ થયો કે બંને ભાઈઓની સત્તા પૃથક પૃથક છે – બંને ભિન્ન-ભિન્ન છે. (યુત = १ अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इह प्रत्ययहेतुः स समवायः । एवं धर्मविना धर्मिणामुद्देश कुतः ।।" प्रश. भा० पृ.५।।
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy