SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुझय भाग - २, श्लोक - ५७, जैनदर्शन ६७३ અવયવીઓ થઈ જશે. કારણકે પ્રત્યેક અવયવમાં અવયવી પોતાના પૂર્ણરૂપથી રહે છે. (કે જે ઇષ્ટ નથી.) આથી અવયવોથી ભિન્ન અવયવનું પોતાના અવયવોમાં રહેવું કઠીન છે. તેથી અવયવોથી ભિન્ન અવયવી માનવાનો વિકલ્પ ઉચિત નથી. नन्वभेदपक्षेऽप्यवयविमात्रमवयवमात्रं वा स्यादिति चेत् ? न, अभेदस्याप्येकान्तेनानभ्युपगमात् । किं तन्योन्याविश्लिष्टस्वरूपो विवक्षया संदर्शनीयभेदोऽवयवेष्ववयव्यभ्युपगम्यते, अबाधितप्रतिभासेषु सर्वत्रावयवावयविनां मिथो भिन्नाभिन्नतया प्रतिभासनात्, अन्यथा प्रतिभासमानानामन्यथापरिकल्पने ब्रह्माद्वैतशून्यवादादेरपि कल्पनाप्रसङ्गात् । एवं संयोगिषु संयोगः, समवायिषु समवायो, गुणिषु गुणो, व्यक्तिषु सामान्यं चात्यन्तं भिन्नान्यभ्युपगम्यमानानि तेषु वर्तनचिन्तायां सामस्त्यैकदेशविकल्पाभ्यां दूषणीयानि । तदेवमेकान्तभेदेऽनेकदूषणोपनिपातादनेकान्ते च दूषणानुत्थानादनेकान्तानभ्युपगमात् न मोक्ष इति । अतो वरमादावेव मत्सरितां विहायानेकान्तोऽभ्युपगतः किं भेदैकान्तकल्पनया अस्थान एवात्मना परिक्लेशितेनेति ।। सांख्यः सत्त्वरजस्तमोभिरन्योन्यं विरुद्धैर्गुणैर्ग्रथितं प्रधानमभिदधान एकस्याः प्रकृतेः संसारावस्थामोक्षसमययोः प्रवर्तननिवर्तनधर्मो विरुद्धौ स्वीकुर्वाणश्च कथं स्वस्यानेकान्तमतवैमुख्यमाख्यातुमीशः स्यात् ? __ मीमांसकास्तु स्वयमेव प्रकारान्तरेणैकानेकाद्यनेकान्तं प्रतिद्यमानास्तत्प्रतिपत्तये सर्वथा पर्यनुयोगं नार्हन्ति । अथवा शब्दस्य तत्संबन्धस्य च नित्यत्वैकान्तं प्रति तेऽप्येवं पर्यनुयोज्याः-त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका नोदनेति मीमांसकाभ्युपगमः । अत्र कार्यतायात्रिकालशून्यत्वेऽभावप्रमाणस्य विषयता स्यात्, अर्थत्वे तु प्रत्यक्षादिविषयता भवेत्, उभयरूपतायां पुनर्नोदनाया विषयतेति । ટીકાનો ભાવાનુવાદ: અવયવી અને અવયવ વચ્ચે સર્વથા અભેદ માનશો તો, ક્યાં તો અવયવી માત્રની સત્તા રહેશે કે અવયવ માત્રની સત્તા રહેશે. અભેદપક્ષમાં બંનેની સત્તા હોઈ શકતી નથી. અને આવા ५२नो सर्वथा (iतथी) अमेह, ममे (नो) स्वीयो नथी. परंतु ते अन्योन्य અવિશ્લિષ્ટ = સંબંધસ્વરૂપ હોય છે. જોકે તેના ભેદની વિવક્ષા થાય, ત્યારે અવયવોમાં અવયવનો સ્વીકાર કરે છે, અર્થાત્ ભેદની વિવક્ષા થાય ત્યારે “આ અવયવી છે, આ અવયવ
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy