SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन ४०१ शरीराभावः कारणं, विद्यादिप्रभावः, जातिविशेषो वा ? । प्रथमपक्षे कर्तृत्वानुपपत्तिः अशरीरत्वात्, मुक्तात्मवत् । ननु शरीराभावेऽपि ज्ञानेच्छाप्रयत्नाश्रयत्वेन शरीरकरणे कर्तृत्वमुपपद्यत इत्यप्यसमीक्षिताभिधानं, शरीरसंबन्धेनैव तत्प्रेरणोपपत्तेः, शरीराभावे मुक्तात्मवत्तदसंभवात् । शरीराभावे च ज्ञानाद्याश्रयत्वमप्यसंभाव्यं, तदुत्पत्तावस्य निमित्तकारणत्वात्, अन्यथा मुक्तात्मनोऽपि तदुत्पत्तिप्रसक्तेः । विद्यादिप्रभावस्य चादृश्यत्वहेतुत्चे कदाचिदसौ दृश्यते । न खलु विद्याभृतां शाश्थतिकमदृश्यत्वं दृश्यते, पिशाचादिवत् । जातिविशेषोऽपि नादृश्यत्वे हेतुरेकस्य जातिविशेषाभावादनेकव्यक्तिनिष्ठत्वात्तस्य । अस्तु वा दृश्योऽदृश्यो वासौ, तथापि किं सत्तामात्रेण १, ज्ञानवत्त्वेन २, ज्ञानेच्छाप्रयत्नवत्त्वेन ३, तत्पूर्वकव्यापारेण ४ ऐश्वर्येण ५, वा क्षित्यादेः कारणं स्यात् । तत्राद्यपक्षे कुलालादीनामपि जगत्कर्तृत्वमनुषज्यते, सत्त्वाविशेषात् । द्वितीये तु योगिनामपि कर्तृत्वापत्तिः । तृतीयोऽप्यसाम्प्रतः, अशरीरस्य पूर्वमेव ज्ञानाद्याश्रयत्वप्रतिषेधात् । चतुर्थोऽप्यसंभाव्यः, अशरीरस्य कायवाक्कृतव्यापारवत्त्वासंभवात् । ऐश्वर्यमपि ज्ञातृत्वं कर्तृत्वमन्यद्वा । ज्ञातृत्वं चेत्, तत्किं ज्ञातृत्वमात्रं सर्वज्ञातृत्वं वा । आद्यपक्षे ज्ञातैवासी स्यानैश्वरः, अस्मदाद्यन्यज्ञातृत्ववत् । द्वितीयेऽप्यस्य सर्वज्ञत्वमेव स्यान्नैश्वर्यं सुगतादिवत् । अथ कर्तृत्वं, तर्हि कुम्भकारादिनामप्यनेककार्यकारिणामैश्वर्यप्रसक्तिः । नाप्यन्यत्, इच्छाप्रयत्नव्यतिरेकेणान्यस्यैश्चर्यनिबन्धनस्येश्वरेऽभावात् । ટીકાનો ભાવાનુવાદઃ જગતમાં બે પ્રકારના કાર્યો ઉપલબ્ધ થાય છે. કેટલાક ઘટાદિકાર્યો બુદ્ધિમાનુકદ્વારા બનેલા જોવા મળે છે. અને કેટલાકકાર્યો બુદ્ધિમાનું કર્તાવિના આપોઆપ તૈયાર થઈ ગયેલા જેમકે घट. हो भणे छ. ४भ , ४ी वृक्षो वगेरे. તે જંગલી વૃક્ષોને પક્ષ બનાવી દેવાથી વ્યભિચાર નહિ આવે. અર્થાત્ તે જંગલી વૃક્ષોને પણ ઈશ્વરકૃત કહી દેવાથી વ્યભિચાર નહિ આવે–આવું તમે કહેશો, તો તે ઉચિત નથી. કારણકે તેનાથી તો વ્યભિચારનો વિષય બનતા સર્વેને પક્ષમાં સમાવેશ કરવા શક્ય હોવાથી વ્યભિચાર જેવો કોઈ દોષ જ નહિ રહે ! અર્થાત્ જે વસ્તુથી હેતુમાં વ્યભિચાર બતાવ્યો હશે. તે વસ્તુનો પક્ષમાં સમાવેશ થઈ જવાથી કોઈ હેતુ વ્યભિચારી બનશે જ નહિ. તથા “ગર્ભમાં રહેવાવાળો
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy