SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुचय भाग - २, श्लोक ५५, जैनदर्शन - ५९७ अथोत्तरार्धं व्याख्यायते । " अनन्तधर्मकं वस्तु” इत्यादि । इह प्रमाणाधिकारे प्रमाणस्य प्रत्यक्षस्य परोक्षस्य च विषयस्तु ग्राह्यं पुनरनन्तधर्मकं वस्तु, अनन्तास्त्रिकालविषयत्वादपरिमिता धर्माः-स्वभावाः सहभाविनः क्रमभाविनश्च स्वपरपर्याया यस्मिंस्तदनन्तधर्ममेव स्वार्थे कप्रत्ययेऽनन्तधर्मकमनेकान्तात्मकमित्यर्थः । अनेकेऽन्ता अंशा धर्मा वात्मा स्वरूपं यस्य तदनेकान्तात्मकमिति व्युत्पत्तेः, वस्तु सचेतनाचेतनं सर्वं द्रव्यम्, अत्र अनन्तधर्मकं वस्त्विति पक्षः, प्रमाणविषय इत्यनेन प्रमेयत्वादिति केवलव्यतिरेकी हेतुः सूचितः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोरन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वात् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं न भवति तत्प्रमेयमपि न भवति, यथा व्योमकुसुममिति केवलो व्यतिरेकः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगादिति । अस्य च हेतोरसिद्धविरुद्धानैकान्तिकादिदोषाणां सर्वथानवकाश एव प्रत्यक्षादिना प्रमाणेनानन्तधर्मात्मकस्यैव सकलस्य प्रतीतेः । ननु कथमेकस्मिन् वस्तुन्यनन्तधर्माः प्रतीयन्त इति चेत् ? उच्यते, प्रमाणप्रमेयरूपस्य सकलस्य क्रमाक्रमभाव्यनन्तधर्माक्रान्तस्यैकरूपस्य वस्तुनो यथैव स्वपरद्रव्याद्यपेक्षया सर्वत्र सर्वदा सर्वप्रमातृणां प्रतीतिर्जायमानास्ति तथैव वयमेते सौवर्णघटदृष्टान्तेन सविस्तरं दर्शयामः । ટીકાનો ભાવાનુવાદ : श्लोडना उत्तरार्धमा रहेला "अनन्तधर्मकं वस्तु” हत्याहि पहनी व्याख्या उराय छे. अहीं પ્રમાણના અધિકારમાં પ્રત્યક્ષ અને પરોક્ષપ્રમાણનો વિષય અનંતધર્માત્મકવસ્તુ છે. અર્થાત્ તે બે પ્રમાણથી ગ્રાહ્યવસ્તુ અનંતધર્માત્મક છે. અનંત = ત્રિકાલવિષયક અપરિમિત સહભાવિ અને ક્રમભાવિ સ્વ-૫૨૫ર્યાયો જેમાં હોય છે, તે અનંતધર્માત્મક કહેવાય છે. જગતના સઘળાયે પદાર્થો તાદશઅનંતધર્માત્મક હોય છે. અહીં અનંતધર્મ શબ્દને સ્વાર્થમાં 'क' प्रत्यय लागतां ‘अनंतधर्मकम्' शब्द जनेस छे. तेनुं जीभुंनाम 'अनेअन्तात्म' छे. “અનેક અંશો=કે ધર્મો જ સ્વરૂપ જેનું હોય છે, તેને અનેકાન્તાત્મક કહેવાય છે.' આ व्युत्पत्तिथी 'अनेअन्तात्म' शब्द जनेस छे. ‘અનેકાન્તાત્મક’“ વિશેષણનું વિશેષ્ય જે વસ્તુ છે, તેમાં સચેતન-અચેતન સર્વદ્રવ્યોનો सभावेश थाय छे.. आधी 'अनेान्तात्म सचेतन अयेतनवस्तुख पक्ष छे. 'प्रभाविषय' या शब्दद्वारा 'प्रमेयत्वात्' देवसव्यतिरेडी हेतु सूचित थाय छे. अन्यथा - અનુપપત્તિ=અવિનાભાવરૂપ એક જ હેતુનું લક્ષણ છે તથા પક્ષમાં જ સાધ્ય અને સાધનના
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy