SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुश्चय भाग - १, श्लोक - १७, १८, १९, नैयायिक दर्शन (न्यi) 16 छ, त्यो अव्यभिचारि एव' मा व्युत्पत्तिथा स्वार्थमा 'क' प्रत्यय सागर . ___व्यपहेश भेटले. २०६४८यना. मी ५५ सोनी व्यायाम. 'यतः' अध्याहारथी से. શ્લોકનો ભાવાર્થ સર્વે પણ પૂર્વની જેમ જાણવો. अथ प्रत्यक्षतत्फयोरभेदविवक्षया प्रत्यक्षस्य भेदा उच्यन्ते । प्रत्यक्षं द्वेधा, अयोगिप्रत्यक्षं योगिप्रत्यक्षं च यदस्मदादीनामिन्द्रियार्थसन्निकर्षाज्ज्ञानमुत्पद्यते, तदयोगिप्रत्यक्षम् । तदपि द्विविधं निर्विकल्पकं सविकल्पं च तत्र वस्तुस्वरूपमात्रावभासकं निर्विकल्पकं, यथा प्रथमाक्षसन्निपातजं ज्ञानम् । संज्ञासंज्ञिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकं, यथा देवदत्तोऽयं दण्डीत्यादि । योगिप्रत्यक्षं तु देशकालस्वभावविप्रकृष्टार्थग्राहकम् । तद्विविधं, युक्तानां प्रत्यक्षं वियुक्तानां च । तत्र समाध्यैकाग्र्यवतां योगधर्मेधरादिसहकृतादात्मान्तःकरणसंयोगादेव बाह्यार्थसंयोगनिरपेक्षं यदशेषार्थग्रहणं, तद्युक्तानां प्रत्यक्षम् । एतच निर्विकल्पकमेव भवति, विकल्पतः समाध्यैकाग्र्यानुपपत्तेः । इदं चोत्कृष्टयोगिन एव विज्ञेयं, योगिमात्रस्य तदसंभवात् । असमाध्यवस्थायां योगिनामात्ममनोबाह्येन्द्रियरूपाद्याश्रयचतुष्कसंयोगाद्रूपादीनां, आत्ममनःश्रौत्रत्रयसंयोगाच्छब्दस्य, आत्ममनोद्वयसंयोगात्सुखादीनां च यद्ग्रहणं, तद्वियुक्तानां प्रत्यक्षम् । तञ्च निर्विकल्पकं सविकल्पकं च प्रतिपत्तव्यम् । विस्तरार्थिना तु न्यायसारटीका विलोकनीयेति ।। ટીકાનો ભાવાનુવાદ: હવે પ્રત્યક્ષ શબ્દનો પ્રત્યક્ષપ્રમાણ અને તેના પ્રત્યક્ષફલમાં અભેદની વિરક્ષા કરીને प्रत्यक्षना हो ७३ छ. प्रत्यक्ष प्रा. छे. (१) अयोधिप्रत्यक्ष, (२) योगिप्रत्यक्ष. આપણું જે ઇન્દ્રિયાર્થસન્નિકર્ષથી જ્ઞાન ઉત્પન્ન થાય છે તે અયોગિપ્રત્યક્ષ. અયોગિપ્રત્યક્ષ બે २- छ. (१) निर्वि८५४ भने (२) सवित८५७. વસ્તુના સ્વરૂપમાત્રનું અવભાસકજ્ઞાન નિર્વિકલ્પકપ્રત્યક્ષ કહેવાય છે. જેમકે-પ્રથમ ઇન્દ્રિયના સન્નિપાત-સંપર્કથી ઉત્પન્ન થયેલ જ્ઞાન. સંજ્ઞા-સંન્નિસંબંધના ઉલ્લેખવડે જ્ઞાનોત્પત્તિમાં નિમિત્તરૂપ સવિકલ્પકજ્ઞાન-પ્રત્યક્ષ છે. भ3 'देवदत्तोऽयं दण्डी' इत्यादि. महा वायसंश. (६) मने पाय-संज्ञि (वित्त) में बनेन। संबंध 43 'देवदत्तोऽयं दण्डी'-माj d शान उत्पन्न थाय छ, ते सविseu (प्रत्यक्ष) કહેવાય છે.
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy