SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरिच्छेदः । १०३ . उपकृतिरपरस्याप्यस्तु मा वाऽस्त्वमुष्मात् मम मननमवश्यंभावि चातो विचारात् । भवति सफल एवं श्री गुरोनेमिसरे श्वरणकमलपूजासम्बसादोरक्षयार्थः ॥ ४ ॥ देशे गुजरनाम्नि राजनगरे लक्ष्मीभृतामास्पदे पाडापोल सुनामचारुविदिते तद्ग्रामभागेऽभवत् । श्रीप्राग्वाटकुलीनशाह अमथालालेतिनामा सुधीः सुभाद्धः समुपात्तयोग्यविभवो धर्मक्रियातत्परः ॥ ५ ॥ पुत्रौ तस्य बभूवतुर्बुधवरौ धर्मैकनिष्ठौ परः श्रीमान् गोकुलदासनामविदितः पाश्चात्यविधै कभः। अन्यस्त्रीकमलालनामगदितो यो दाक्तरश्च एम डी मत्वा देशममेरिकादिकमतो लब्धप्रतिष्टोऽभवत् ॥ ६॥ श्रीसूरीश्वरनेमिसरिनिकटे दीक्षां प्रपद्याग्रजो ___ कश्चिकालमुपास्य देवगतिको जातस्सुभद्रोमुनिः दीक्षां प्राप्यसुतोऽस्य सम्प्रतिगुरोस्सोमस्य पार्थे स्थितो मोक्षानन्दमुनिस्तथाऽस्य भागिनीसाध्वीसुचारित्रिणी॥७॥ श्रीमान् श्रीकमलाले आत्तविभवः श्रीनेमिसरेगुरो त्विाऽसारमशेषमेव भवजं दीक्षा सभार्योऽगृहीत् । सोऽयं रत्नप्रभाऽभिधोमुनिवरचारित्रचूडामणिः सा चापि प्रमदा समस्विविदिता साची विमुच्यार्थिनी ॥ ८॥ श्री वीरस्य प्रभोधरित्रममलं तयानलीनात्मना . कृत्वा चाङ्गलजभाषया सुविशदं तद्भावितार्थस्पृहः ।। मां जैनागममान्यमानप्रभृतेः संक्षेपवोतये भूयोऽभ्यर्षितवान् स शास्त्ररचने सुस्पष्ट बोध्यापक ॥९॥ .
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy