SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अनतर्कभाषा । मिति भवति सम्बन्धमात्रव्यापक कथञ्चित्तादात्म्य तथा च पाटलिपुत्रग्रामस्थितस्य घटादेराधाराधेयभावलक्षणसम्बन्धवलात्कथश्चिदभेदे व्यवस्थिते क्षेत्रतः पाटलिपुत्र. कादित्वेन घटादेरस्तित्वमेवं तत्तद्ग्रामदेशादिस्थितस्य तत्तद्ग्रामदेशादित्वेनास्तित्वं स्वानाधारक्षेत्रकान्यकुब्जादित्वेन तु अस्तित्वं न सम्भवति, तेन रूपेणाप्यस्तित्वे घटादीनां सर्वेषां सर्वदेशव्यापित्वं प्रसज्येतेति प्रतिनियतक्षेत्राधारता भज्येतेति । यस्मिन्काले यद्भवति तस्य तत्कालेन सह जन्यजनकभावलक्षणसम्बन्धविशेषबलाद्विशिष्टबुद्धयाधानक्षमात्कथश्चित्तादात्म्यमिति शैशिरादिकालसमुद्भवस्य घटादे. शशिरादित्वेनास्पित्वं न तु वासन्तिकादित्वेन, तेन रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वकालात्मनाभावात्सदातनत्वम्प्रसज्यतेति प्रतिनियतकालत्वनिबन्धनका. दाचित्कत्वं भज्येतेति पदार्थो घटादिश्श्यामादिभावमापनस्तदानीं तस्य श्यामादिभावेन सह सम्बन्धविशेषबलात्कथश्चित्तादात्म्यमिति श्यामादित्वेन घटादेरस्त्विं न तु रक्तादित्वेन, तद्रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वस्वभावतापत्तिरिति प्रति. नियतस्वभावताभङ्गात्प्रतिनियतस्वभावनिमित्तकविवित्तप्रतिनियतस्वभावव्यवहारभङ्गस्यादिति प्रथमभङ्गनिरूपणम् ।। ॥ अथ द्वितोयभङ्गनिरूपणम् ॥ द्वितीयभङ्गनिरूपयति । पृ. २७ पं. १७ एवमिति-प्रथमभङ्गे अस्तित्वादिविधिरूपधर्मस्य, प्राधान्यविवक्षा तेन नास्तित्वरूपनिषेधधर्मस्य गौणतयैव तत्र प्रतिभासनं न तु प्रथम भङ्गजन्यबोधे निषेघस्य सर्वथा प्रतिभासनमेव, तथासत्येकधर्मकान्तावबोधकत्वेन दुनयवाक्यत्वं प्रसज्येतेत्येवंसति तत्समुदायस्वभावमहावाक्यलक्षणसप्तभङ्गया अपि प्रमाणवाक्यत्वं न स्यादन्धसमूहस्यान्धत्ववत् इयाँस्तु विशेषः प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकासासद्भावाननिराकाङ्क्षा र्थावबोधकत्वं सप्तभयास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थविबोधकत्ममित्ये. तावतामहावाक्यत्वन्तस्या इति परिपूर्णार्थविवोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि, अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविषया एकैकार्थपर्यायत्वेन स्वगताशेषस्वपर्यायात्मकधमाणाश्च स्वपर्यायविधया तथात्वेन
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy