SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायांविषयाः . पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. ३४ स्थितिकरणांगलक्षण .... १२६ २५२ | १६ अभ्यवसानस्य स्यार्थकिया ३५ वात्सल्यांगलक्षणं ... १२६ २५३ कारित्वाभावे युक्ति ३६ प्रभावनांगलक्षणं ... १२७ २५४ निरूपणं ... १३८ २८५ समाप्त निर्जराधिकारः १७ अज्ञानिन् ! जीवाः स्वकीय अथ बंधाधिकार: पापोदयेन दुःखिता भवति .१ दृष्टांतदाष्टीतपूर्वकं कर्मबंध न तु भवदीयपरिणामेने प्रकारोपाख्यान ... १२८ २९९ / स्युल्लेखः २ वीतरागसम्यदृष्टंबंधाभावो. १८ सुखिता अपि निश्चयेन स्वकर्मो पदर्शनं ... १३० २६४ | दयेनैवेति निरूपणं ... १३९ २९० ३ हिंस्यहिंसकभावेन ज्ञाना १९ जीवस्य समस्तपरद्रव्यस्यात्मनि ___ शानिनोर्लक्षणं ... १३१ २६५ | नियोजनप्रकारोल्लेख ... १३९ २९२ ४ हिनस्मि हिंस्य इत्यध्यक्सायस्था- २० आत्मनः परद्रव्यनियोजकस्य ज्ञानवोपदर्शनं ... १३२ २६७ | मोहस्याभावे वास्तविकं. ६ जीवयायि जीव इति स्वरूपेण ज्ञाना यतित्वमित्युल्लेखः ... १४० १९३ ज्ञानिनोर्लक्षणं ... १३२ १६८ | २१ आत्मनि परद्रव्यनियोजनस्य ६ जीवयामि जीव इत्यध्यवसायस्वा मर्यादोपदेशः ... १४१ २९४ ज्ञानत्योपदर्शन ... १३२ २७० २१ अध्यवसानस्य नाममालो ७ सुखदुःखाध्यवसायस्वरूपेण लेखः ... १११ २९५ ज्ञानाज्ञानिनोर्लक्षणं ... १३३ २७१ २३ व्ववहारनयस्य निश्चयेन बाध्य ८ सुखदुःखाध्यवसायस्या त्वोपदेशः-निश्चयनयाश्रितं ज्ञानवोपदर्शनं ... १३३ २७४ __ फलं च .... १४१ २९६ ९ परः परस्य मरणदुःखं तदभावं २४ अभव्येन कथमात्रियले व्यवहार वा करोतीत्यादि विकल्पकर्ता नय इति प्रश्नस्योत्तरं ... १४२ २९७ बहिरात्मेति व्यावर्णनं ... १३४ १७६ | २५ अभव्यस्यैकादशांगश्रुतज्ञान १० मारयामीत्यादि विकल्पो मिथ्या मस्ति कथं सोऽज्ञानीति दृष्ठेबंधकारणमित्युल्लेख.... १३५ २७७ / प्रश्नस्योत्तरं .... १४२ २९८ ११ अध्यवसायस्य बंधहेतुत्वेना २६ अभव्यस्य पुण्यरूपधर्मादिश्चद्धा वधारणप्रतिपादनं ... १६५ २७९ नत्वे कथं तस्याश्रद्धान१२ हिंसाध्यवसाय एव हिंसेति मिति प्ररूपणं ... १४३ २९९ प्रतिपादनं ... १३६ १८० | २७ कीदृशौ प्रतिषेध्यप्रतिषेधको १३ अध्यवसायस्य पुण्यपाप व्यवहारनिश्चयनयाविति __ हेतुत्वोपदर्शनं ... १३६ १८२ | प्रश्नस्योत्तरं . .. १४३ ३०१ १४ वाद्य वस्तु रागादिपरिणाम - २८ आहारग्रहणकृतो ज्ञानिनां कारणं रागादिपरिणामो नास्ति बंध इत्युपदेशः ... १४४ ३०३ बंधकारणमिति निरूपणं ... २३७ २८३ | २९ आधाकर्मप्ररूपणं ... १४५ ३०५ १५ बंधहेतुत्वेनावधारितस्याध्यवसा | ३० रागादीनां बंधकारणत्वे । नस्य स्वार्थक्रियाकारित्वेन हेतुत्वोपदर्शनं ... १४६ ३०७ मिथ्यात्वोपदर्शनं १३८ २८४ | ३१ चिदादनंदैकस्वस्वभावज्ञायकज्ञानी
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy