SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ समयप्राभृतस्य विषयानुक्रमणिका। विषयाः पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. पुद्गलेन सह तादात्म्यसंबंध । त्वोत्पत्ति विवरणं ... ५५ ९९ निषेधोपदर्शः ... ४६ ८२ | २४ ज्ञानात्कर्माकर्तृत्वोपदर्शनं ५५ १०० ९ स्वपरिणामं जानतो जीवस्य | २५ अज्ञानात्कोत्पत्ति पुद्गलेन समं तादात्म्य __प्रकारोपदर्शनं ... ५६ १०२ निषेधनिरूपः ... ४६ ८३ २६ कर्मकर्तृत्वेऽज्ञानं तदकर्तृत्वे १० पुद्गलकर्मावबोद्धर्जीवस्य ___ज्ञानमिति निष्टंकितत्वेनोपदर्शनं५८ १०४ पुद्गलेन तादात्म्यनिषेध २७ आत्मनः परभावानां कर्तृत्वे प्रतिपादः ... ४७ ८४ ___व्यवहारिणां व्यामोह . ११ जीवपरिणामस्वपरिणामा ___ इति प्रतिपादनं ... ५९ १०१ नवबोद्भुः पुद्गलस्य २८ व्यामोहस्यासत्यत्वोपाख्यानं ६९ १०६ तादात्म्यासंभवोपदर्शनं ४७ ५ २९ जीवस्योपादानरूपवन्नि १२ जीवपुद्गलपरिणामयोरन्योऽन्यं मित्तत्वेनापि कर्तृत्व निमित्तत्वेऽपि न तयोः प्रतिषेधोपाख्यानं ... ६० १०७ कर्तृकर्मभाव इति प्ररूपणं ४८ ८ | ३० ज्ञानिनो ज्ञानस्यैव कर्तृत्वोपदेशः६० १०८ १३ जीवस्य निश्चयन स्वपरिणामैरेव | ३१ अज्ञानिनोऽपि परभा कर्तृकर्मभावो भोक्तभोग्य - वाकर्तृत्वोपदेशः ... ६१ १०९ भावश्चेति निरूपः ... ४९ ८९ ३२ परेण परभावाकर्तृत्वनिरूपणं६१ ११० . १४ जीवपुद्गलयोः कर्मकर्तृत्वं लोक- . ३३ निश्चयेन पुद्गलस्याकर्तृत्व व्यवहारत इति प्रतिपादनं १० ९० ___मात्मनः समुपवर्णनं ... ६२ १११ १५ तल्लोकव्यवहारनिराकरणप्ररूपणं५० ९१ ३४ आत्मनो द्रव्यकर्मकरणे १६ आत्मभावपुद्गलभावद्वयकर्तृत्वे ___ उपचार एव शरणमित्युल्लेखः६२ ११२ ..द्विक्रियावादित्वान्मिथ्यादृष्टय ३९ जीवस्य द्रव्यकर्मकर्तृत्वेइति निरूपणं ... ५१ ९२ ____दृष्टांतोपाख्यानं ... ६३ ११२ १७ उपर्युक्तगाथाद्वयस्यैव विशेष ३६ शुद्धनिश्चयेन जीवस्य पुद्गल व्याख्यानं ... ५२ ९३ ___ कर्तृत्वबंधनपरिणमनाभावो१८ चिद्रूपात्मभावानात्मा करोति पाख्यानं . ... ६३ ११४ द्रव्यकर्मादिपरभावान् पुद्गल ३७ अत्र दृष्टांतोल्लेखः ... ६३ ११५ इति व्याख्यानं .... ५२- ९४ ३८ निश्चयतो मिथ्यात्वादि १९ एतत्प्रकरणस्थजीवाजीवभेदाख्यानं५३९५ पौद्गलिकप्रत्यया एव २० शुद्धचैतन्यस्वभावस्य कर्मोत्पादयंतीति विस्तरेण जीवस्य मिथ्यादर्शनादि विवरणं विकारप्रकाराख्यानं ... ५३ ९६ | ३९ एकांतेन जीवाजीवप्रत्यययो २१ आत्मनस्त्रिविधपरिणाम रेकत्वप्रतिषेधोपदर्शनं ६६ १२२ विकारस्य कर्तृत्वोपदर्शनं... ५४ ९७ |४० सांख्यमतानुयायि शिष्यं प्रति २२ आत्मनस्त्रिविधपरिणामविकार ___पुद्गलस्य कथंचित् कर्तृत्वे पुद्गलस्य स्वयं कर्मत्वेन | ४१ परिणामस्वभावत्वोल्लेखः ६७ १२७ परिणमनोपदर्शनं ... ५४ ९८ | जीवस्य परिणामित्वसाधनप्रकारः६९ १३२ २३ कर्मोत्पत्तावज्ञानकारण | ४२ निस्संगसाधुस्वरूपाख्यानं .१ ११५
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy