SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीसमयमाभृतस्य विषयानुक्रमणिका। .. जीवाजीवाधिकारः प्रथमरंगः विषयाः . पृ.सं. गा. सं. | विषयाः पृ.सं. गा.सं. १ मंगलाचरणं ... १ १ | १५ अबद्धत्वाद्यात्मकमात्मानं २ स्वसमयपरसमयनिरूपणं २ . २ । पश्यन् पुमानेव शुद्धनय३ निश्चयतः शुद्धात्मस्वरूपत्वात् __इति प्ररूपणं ... ११ १६ समयशब्देन स्वसमय १६ शुद्धनिश्चयनयेन आत्मानुभू(एकत्वं) एव ग्राह्य इति तिरैव ज्ञानानुभूतिरिति विवृतिः प्रतिपादनं ४ स्वममयस्य (एकत्वस्य) १७ शुद्धात्मभावनायां असुलभत्वनिरूपणं ... ४ ४ सम्यग्ज्ञानादिकं ५ एकत्वप्रदर्शनप्रतिज्ञा ... ४ ५ सर्वमुपलभ्यत इति ६ शुद्धात्मस्वरूपविवरणं ... ५ ६ प्ररूपणं ... १३ १८. ७ व्यवहारतो ज्ञानादीनामात्मतो ९८ पुनरपि भंग्यंतरेण गाथायाः भेदः निश्चयतस्त्वात्मा क्रमशः पूर्वापरार्धेन ज्ञानाद्यात्मैवेति विवरणं ... ५ ७ भेदाभेदरनत्रयभावना प्रतिपादनं ... १३ १९ ८ व्यवहारनयस्य सार्थकत्वं १९ दृष्टांत दार्टीताभ्यां भेदाभे परमार्थोपदशकत्वं ___दरत्नत्रयभावनासमर्थनं १४ २१ चेति प्रदर्शनं ... ६ । २० स्वपरभेदविज्ञानाभावे अज्ञानी ९ कुतः परमार्थोपदेशकत्वं भवन् जीवः कियत्कालव्यवहारस्येति ? सूचनं ... ६ १० | २१ मज्ञानी सम्भवतिष्ठत इति १० क्रमशः पूर्वोत्तरार्धेन भेदा- .. ___ इति कथनं ... १५ २२ भेदरत्नत्रयभावनयोः २२ अचेतनदेहादौ रागादिप्रतिपादनं परिणामाद्वंधो भवतीति ११ भेदाभेदरत्नत्रयभावना प्रतिपादनं ... १५ २३ ___ फलनिदर्शनं. ...७ १२ | २३ अशुद्धनिश्चयनयेनात्मा १२ कुतो व्यवहारो नानु रागादिभावकर्मणां का सारणीयः इति निरूपणं ७ १३ । अनुपचरितासद्भूतव्यवहारेण १३ अपरमार्थिनां व्यवहारोऽपि द्रव्यकर्मणामित्यावेदनं १५ २४ शरणमिति वर्णनं ... ८ १४ | २४ कया रीत्या देहादिषु रागादि १४ अभेदोपचारण सम्यक्त्व | करणादप्रबुद्ध आत्मेति विषयत्वाज्जीवादयोऽर्थाः प्ररूपणं ... १५६ २७ सम्यक्त्वमुच्यंत इति २५ अप्रतिबुद्धबोधनाय विवरणं ... ८ १५ । व्यवसायवर्णनं ... १७ ३.
SR No.022408
Book TitleSamay Prabhrutam
Original Sutra AuthorN/A
AuthorGajadharlal Jain Shastri
PublisherSanatan Jain Granthmalaya
Publication Year
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy