________________
१३२
सनातनजैनग्रंथमाला__आत्मख्याति:-परजीवानहं हिनस्मि परजीवैर्हिस्ये चाहमित्यध्यवसायो ध्रुवमज्ञानं स तु यस्यास्ति सोऽज्ञानित्वान्मिध्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात्सम्यग्दृष्टिः । कथमयमध्यवसायोऽज्ञानं ? इति चत्
आउक्खयेण मरणं जीवाणं जिणवरेहिं पण्णत्तं । आउं ण हरेसि तुमं कह ते मरणं कदं तेसिं ॥२६६।। आउक्खयेण मरणं जीवाणां जिणवरेहिं पण्णत्तं । आउं न हरांत तुह कह ते मरणं कदं तेहिं ॥२६॥
आयुःक्षयेण मरणं जीवानां जिनवरैः प्रज्ञप्तं । आयुर्न हरसि त्वं कथं त्वया मरणं कृतं तेषां ॥२६६।।
आयुःक्षयेण मरणं जीवानां जिनवरैः प्रजमं ।
___ आयुर्न हरंति तव कयं ते मरणं कृतं तैः ॥२६७॥ तात्पर्यति:-आउक्खयेण मरणं जीवाणं जिणवरेहिं पण्णत्तं आयुःक्षयेण मरणं जीवाना जिनवरैः प्रज्ञप्तं कथितं । आउं ण हरेसि तुमं कहते मरणं कदं तेसिं तेषामायुःकर्म च न हरसि त्वं तस्यायुषः स्वोपयोगेनैव क्षीयमाणत्वात् कथं ते त्वया तेषां मरणं कृतमिति ।।
आत्मख्याति:-- मरणं हि तावज्जीवानां स्वायुःकर्मक्षयेणैव तदभावे तस्य भावयितुमशक्यत्वात् स्वायुःकर्म च नान्येनान्यस्य हर्तुं शक्यं तस्य खोपभोगेनैव क्षीयमाणत्वात् । ततो न कथंचनापि, अन्योऽन्यस्य मरणं कुर्यात् । ततो हिनस्मि हिंस्ये चेत्यध्यवसायो ध्रुवमज्ञानं ।। जीवनाध्यवसायस्य तद्विपक्षस्य का वार्ता ? इति चेत्
जो मण्णदि जीवेमिय जीविजामिय परेहि सत्तेहिं । सो मूढो अण्णाणी णाणी एत्तोदु विवरीदो ॥२६८॥
यो मन्यते जीवयामि जीव्ये चापरैः सत्वैः ।
स मुढोऽज्ञानी ज्ञान्यतस्तु विपरीतः ॥२६८॥ आत्मख्यातिः-परजीवानहं जीवयामि परजीवैर्जीव्ये चाहमित्यध्यवसायो ध्रुवमझानं स तु यस्यास्ति सोऽज्ञानित्वान्मिध्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात् सम्यग्दृष्टिः । कथमयमध्यवसायो ज्ञानमिति चेत् ?
आउउदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण देसि तुम कहतए जीविदं कदं तेसिं ॥२६९॥ आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण दित्ति तुहं कहं णु ते जीविदं कदं तेहिं ॥२७०॥ श्रायुरुदयेन जीवति जीव एवं भणति सर्वज्ञाः ।।
आयुश्च न ददासि त्वं कथं त्वया जीवितं कृतं तेषां ॥२६९।। १ तात्पर्यवृत्तौ नयं ग था, आत्मख्यातावेव तत एव नेतस्यास्तात्पयवृ त्तष्टीका । २ इयमाप गाथा तात्पर्यवृत्ती मास्ति ३ इयमपि न, भात्मख्यातादेव ।