SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तिलोयपएणत्ती सगवीसगुणिदलोओ उणवगणहिदो असेसखिदिसंखा । तसखिते सम्मिलिदे चउगुणिदो साहिदो लोभो ॥१६॥ E२७४ मुरजायारं उड्डे खेत्तं छेत्तूण मेलिदं सयलं । पुन्वावरेण जायदि वेत्तासणसरिससंठाणं ॥१६॥ सेढीए सत्तमभागो उवरिमलोयस्त हादि मुहवासो। पणगुणिदो तभूमी उस्सेहो तस्स इगिसेढी ॥१७०॥ ७।७। । तियगुणिदो सहिदा उवरिमलोयस्स घणफल लोश्रो। तस्सद्धे खेत्तफलं तिउणो चादसहिदो लोओ ॥१७॥ = =३ ७ १४ छेत्तूणं तसणालि अण्णद्ध ठाविऊण विदफलं। भाणेज तं पमाणं उणवण्णेहिं विभत्तलोयसमं ॥१७२॥ ४६ विंसदिगुणिदो लोगो उणवरणहिदो य सेसखिदिसंखा। तसखेत्ते सम्मिलिदे लामो तिगुणो अ सत्तहिदो ॥१७३॥ = =३ पणफलमुवरिमहेहिमलायाणं मेलिदम्मि सेदिधणं । वित्थरका बोहत्थं वोच्छं णाणावियप्पे वि॥१७४ सेढीए सत्तमभागो हेहिमलोयस्स हादि मुहवासो। भूविरथारो सेढी सेढियतिय तस्स उच्छेहो ॥१७॥ भूमियमुहं विसेाहिय उच्छेहहिदं मुहाउ भूमीदा। सव्वेसु क्वेत्तेसु पत्तेक्कं वडिहाणीया ॥१७६॥ 15 संठाणा; 2 ABS तं भूमी; 3 ABS उम्ग; 4 ABS रुहि ; 5 AB सेटियां
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy