________________
तिलोयपएणत्ती
सगवीसगुणिदलोओ उणवगणहिदो असेसखिदिसंखा । तसखिते सम्मिलिदे चउगुणिदो साहिदो लोभो ॥१६॥
E२७४
मुरजायारं उड्डे खेत्तं छेत्तूण मेलिदं सयलं । पुन्वावरेण जायदि वेत्तासणसरिससंठाणं ॥१६॥ सेढीए सत्तमभागो उवरिमलोयस्त हादि मुहवासो। पणगुणिदो तभूमी उस्सेहो तस्स इगिसेढी ॥१७०॥
७।७। । तियगुणिदो सहिदा उवरिमलोयस्स घणफल लोश्रो। तस्सद्धे खेत्तफलं तिउणो चादसहिदो लोओ ॥१७॥
= =३
७ १४ छेत्तूणं तसणालि अण्णद्ध ठाविऊण विदफलं। भाणेज तं पमाणं उणवण्णेहिं विभत्तलोयसमं ॥१७२॥
४६ विंसदिगुणिदो लोगो उणवरणहिदो य सेसखिदिसंखा। तसखेत्ते सम्मिलिदे लामो तिगुणो अ सत्तहिदो ॥१७३॥
= =३
पणफलमुवरिमहेहिमलायाणं मेलिदम्मि सेदिधणं । वित्थरका बोहत्थं वोच्छं णाणावियप्पे वि॥१७४ सेढीए सत्तमभागो हेहिमलोयस्स हादि मुहवासो। भूविरथारो सेढी सेढियतिय तस्स उच्छेहो ॥१७॥
भूमियमुहं विसेाहिय उच्छेहहिदं मुहाउ भूमीदा।
सव्वेसु क्वेत्तेसु पत्तेक्कं वडिहाणीया ॥१७६॥ 15 संठाणा; 2 ABS तं भूमी; 3 ABS उम्ग; 4 ABS रुहि ; 5 AB सेटियां