SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तिलोय पण्णत्ती पदेसा चारिवि लोगागासमेत्ता पत्तेगसरीरबादरपदिट्ठिय पदे दो वि किंचूणसायरोवमं विरले विभंगं कादू गणोराज्भत्ये रासिपमा होदि । छक्किपदे असंखेजरासीओ पुल्लिरासिस्स उवरि परिकविदूण- पुव्वं व तिरिणवारवग्गिदे कदे उकस्सअसंखेजा संखेजयं ण उप्पजदि तदा ठिदिबंधठाणाणि ठिदिबंधन्भवसाणठाणाणि कसायोदयद्वाणाणि अणुभागबंधन्भवसागठाणाणि योगपलिच्छेद्राणि उसपिसिओसप्पिणीसमयाणि च पदाणि पक्खिविदू पुव्वं व वग्गिदसंवग्गिदं कदे तदो उक्कस्स प्रसंखेज्जासंखेज्जयं जम्हि असंखेज्जासंखेज्जयं वग्गिज्जदि तम्हि तम्हि य जहराणमणुक्कस्सा संखेज्जासंखेज्जयं घेत, कस्स विसओ ओधिगाणिस्स | छ । १२० उक्कस असंखेज्जे अवराणंतो हुवेदि रूवजुदे । ततो वदि कालो केवलणाणस्स परियंतं ॥ ॥ जं तं तं तिविहं परित्ताणंतयं जुत्ताणंतयं अांताणंतयं चेदि जुत्तपरित्तातयं तं तिविहं जगापरागंतयं अजहराणमणुक कस्सपरित्ताणंतयं उक्करसपरित्ताणंतयं चेदि ' जं तं जुत्ताणंतयं तं तिविहं जहणजुत्तागांतयं अहराणमणुक कस्सजुत्ताणंतयं उक्कस्सजुत्ताणंतयं चेदिजं तं अतातयं तत्तिविधं जहराणमणंताणंतयं अजहराणमणुक्कस्समताणं तयं उक्कर अणंताणंतयं चेदि जं तं जहगगणपरित्ताणंतयं विरलेदूण एक्केक्कम्स रूवस्स जहगणपरित्ताणंतयं दादूरा अराणोण्णव्भत्थेक्कदे उक्कस्सपरित्ताणंतयं अधित्थिदृण जहण्णजुत्तातयं गंतूण पडिदं एवदिओ अभवसिद्धियरासी तदा एगरूवे अवणिदे जादं उक्कस्स परिताणंतयं तदा जहराणजुत्ताणंतयं सयं वग्गिदं उक्कस्सजुत्ताणंतयं अधिच्छिदूण जहण्णमतागांतयं गंतूण पंडिदं तदा एगरूवे अवणिदे जादउक्कस्सजुत्ताणंतयं तदा जहराणमांतार्णतयं पुवं वदसंवग्गिदं कदे उक्कस्सप्रांतातयं ण पावदि सिद्धा णिगोदजीवा amrat कालो य पोग्गला चेव सव्वं वमलोगागासं थ(छ) पेदि तप्यवखेवा ताि पक्खिण पुव तिणिवारे वग्गिदसंवग्गिदं कदे तदा उक्कस्सअांताणंतयं ण पावदि तदा धम्मट्ठियं प्रधम्मट्टियं अगुरुलहगुणं अगतं पक्खिविदूण पुव्धं व तिरिणवारे वग्गिदसंवग्गिदं कदे उक्कणंताणंतयं ण उप्पज्जदि तदा केवलरणाणकेवलदंसणस्स वागणंता भागा तस्सुवरिं पक्खितो उकस्सअणंताणंतयं उत्पराणं प्रत्थि तं भावणं णत्थि तं दव्वं एवं भणिदो एवं वग्गिय उप्पराण सव्वग्गरासीणं पुंजं केवलणारण केवलदंसणस्स अणंतिमभागं होदि तेण कारणे अत्थितं भाजणं णत्थि तं दव्वं । जम्हि जम्हि अनंताणंतयं वग्गिज्जदि तम्हि तम्हि भजहराणमणुकस्सअणंताणंतयं घेत्तव्यं, कस्स विसओ, केवलणाणिस्स | 1 परिठविण (?); 2B3 संखेज्जदी; 3 This prose portion is extremely corrupt and obscure; so I have constituted it with all caution,
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy