SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कृतिगुण क्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्ताऽसंजावत् । १५ येन्यो निमित्वेन्यः प्रत्याधारं विनदोऽयं विलक्षणोऽयमितिप्रत्ययव्यावृत्चिदेशकाल विप्रकृष्टे च परमाणौ स एवायमिति प्रत्यनिशानं च नवति तेऽन्त्या विशेषा इति । २० | अमी च विशेषरूपा एव । न तु इव्यत्वादिवत्सामान्यविशेषोनयरूपा व्यावृत्तेरेव हेतुत्वात् ।२१। तथा अयुतसिझनामाधार्याधारनूतानामिहप्रत्ययहेतुः संबन्धः समवाय इति । २२। अयुतसिझ्योः परस्परपरिहारेण पृथगाश्रयानाश्रितयोराश्रयाश्रयिन्नावः 'इह तन्तुषु पटः' इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः । यशात् स्वकारणसामर्थ्याउपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते । यथा बिदिक्रिया बेधेनेति । २३ । सोऽपि noowwerrrrrrrrr देखाएली ने ; केमके ते विशेष शिवाय तेमां बीजं निमित्त नथी; ।१५। वली जे निमित्ताथी आधारप्रते आ निन्न , आ निन्न डे, एवी रीतनी प्रतीतिनी जूदाइ देखाय, अने देशकालवमे दूर एवा परमाणुमां ‘आ तेज डे' एवी जे खातरी थाय, तेनने अंत्यविशेषो जाणवा. । २० । वली आं विशेषरूपज डे, पण इव्यपणादिकनी पेठे सामान्य अने विशेष एम बन्नेमय नथी, केमके ते जूदाश्नाज हेतुवाला . । १। वली स्वन्नावश्रीन सि एवा आधेयआधारनूतोनो 'अहीं' एवी प्रतीतिना हेतुवालो समवायसंबंध . । २२ । परस्परना त्यागपूर्वक निन्न आश्रयने आश्रीने नही रहेला एवा स्वन्नावसिशोना आश्रयाश्रयीनावरूप, जेमके 'आ तंतुमां वस्त्र' इत्यादिक प्रतीतिर्नु जे असाधारण कारण ते समवाय डे, के जेना वशथी, जेम दननी क्रिया उद्यनी साथे, तेम पोताना कारणना सामर्थ्यथी नत्पन्न थतुं पटादिकआधेय तंतुआदिक आधारप्रते जोमाय . । २३ । एवी रीते ते समवाय पण इव्यादिकना सदणथी जूदा धर्मवालो होवाथी नि २१
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy