SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जगन्ति सृजेतत्वन्नावाऽयोगानगनवत् । १०३ । अपि च तस्येकान्तनित्यस्वरूपत्वे सृष्टिवत्संहारोऽपि न घटते । नानारूपकार्यकरणेऽनित्यत्वापत्तेः । १०४ । स हि यनैव स्वन्नावेन जगन्ति सृजेत्तेनैव तानि संहरेत् खन्नावान्तरेण वा । तेनैव चेत्सृष्टिसंहारयोर्योगपद्यप्रसङ्गः । स्वन्नावाऽनेदात्। एकस्वन्नावात्कारणादनेकस्वन्नावकार्योत्पत्तिविरोधात्।१०। स्वन्नावाऽन्तरेण चेन्नित्यवहानिः । स्वन्नावनेद एव हि लदणमनित्यतायाः । यया पार्थिवशरीरस्याहारपरमाणुसहरुतस्य प्रत्यहमपूर्वा :पूर्वोत्पादेन स्वन्नावनेदादनित्यत्वं । १०६ । इष्टश्च नवतां सृष्टिसंहारयोः शम्नौ स्वन्नावनेदः । रजोगुणात्मकतया सृष्टौ । तमोगुणात्मकतया संहरणे । सात्विकतया च स्थितौ तस्य व्यापारस्वीकारात् । १०७ । चबाना स्वन्नार विनाना पदमां तो तेवो स्वन्नाव न होवाथी आवाशनी पेठे ते कदापि पण जगत्ने रचे नही. । १०३ । वली तेना एकांत नित्यस्वरूपपणामां रचनानी पेठे संहार पण घटतो नथी; केमके विविधप्रकारनां कार्यों करवामां अनित्यपणानी प्राप्ति थाय . । १०४ । वनी ते जे स्वन्नाववमे जगतोने रचे, तेज स्वनावथी तेने संहरे ? के बीजा स्वन्नाववमे ? जो तेथीन, तो स्वन्नावना अनेदथी रचना अने संहारने एकीवेलानो प्रसंग थशे ; केमके एकस्वन्नाववाला कारणथी अनेक स्वन्नाववाला कार्यानी नत्पत्तिमां विरोध . । १०५ । हवे जो ते बीजा स्वनावधी संहरे तो, नित्यपणानी हानि थाय डे; केमके स्वन्नावनो नेद, एज अनित्यपणानुं लक्षण ने ; जेमके नोजन परमाणुशोथी बनेला पार्थिवशरीरने हमेशां नवी नवी नत्पत्तिवमे स्वन्नावनेदथी अनित्यपणुं घटे . । १०६ । वली तमोने ईश्वरमां सृष्टिसंहारनो स्वन्नावभेद माननीय जे ; केमके रजोगुणरूपे सृष्टिमां, तमोगुणरूपे संहारमा अने सात्विकपणामे स्थितिमां तेनो व्यापर तमोर स्वीकार्यो ने.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy