________________
सन्नमौ चराऽचरं चेधिरचयति तदा जगदुपप्लवकरणस्वैरिण: पश्चादपिकर्तव्यनिग्रहान् सुरवैरिण एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं मृजतीति । तन्नाऽयं सर्वशः । ए२ । तथा स्ववशत्वं स्वातन्त्र्यं । तदपि तस्य न दोददमं । ए३ । स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते परमकारुणिकश्च त्वया वर्ण्यते । तत्कथं सुखिताद्यवस्थानेदवन्दस्थपुटितं बटयति नुवनमेकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते । एच । अथ जन्मान्तरोपार्जिततत्तत्तदीयशुन्नाऽशुभकर्म प्रेरितः संस्तथा करोतीति दतस्तर्हि स्ववशत्वाय जलाञ्जलिः । ए५ । कर्मजन्ये च त्रिनुवनवैचित्र्ये शिपिविष्टहेतुक विष्टपसृष्टिकल्पनायाः कष्टैकफलत्वादस्मन्मतमेवाऽङ्गीकृतं प्रेदावता । तथाचायातोऽयं घटकुट्यांप्रनातमितिन्यायः । ए६ । किं च पाणिनां धर्माऽधावपेदमाणश्चे दयं सृजति । प्राप्तं तर्हि य
wwwwww तूने नपश्व करवामां स्वेच्छाचारी, अने पाउलथी पण जेनो नाश करवानो डे, एवा दानवोने, तथा तेनुं खंमन करनारा एवा अमो - दिकोने शामाटे बनावे जे ? माटे ते सर्वक नथी. । ए । वनी स्ववशपणुं एटले स्वतंत्रपणुं, ते पण ते ने युक्तिवाद्धं नथी ; । ए३ । केमके ते स्वाधीन थयो श्रको जगतने ज्यारे बनावे , अने वली ते ने तुं परम दयात्रु वर्ण वे डे, त्यारे ते जगत्ने सुख आदिक अवस्थान्नेदना समूहथी नरेलुं शामाटे बनावे ? अने एकांत सुखसंपदाथी मनोहरज शामाटे बनावतो नथी ? । ए । जन्मांतरमा नपार्जन करेला तेोनां ते ते शुन्नाऽशुन्न कर्मोथी प्रेरायो थको ते तेम करे , एम जो कहीश, तो तेना स्वाधीनपणाने तो तें जलांजलिज दीधी. । ए। अने विन्नुवननी विचित्रता ज्यारे तें कर्मथी नत्पन्न थती मानी, त्यारे तेमां ईश्वर हेतुवाला जगत्नी रचनानी कल्पना फक्त कष्टरूप फलवाली थवाथी तें बुझ्विाने अमारो मतज अंगीकार कर्यो ! अने तेम